________________
३४८ । दि. जैन व्रतोद्यापन संग्रह । अथ जयादि देवताचनम् ।
अनुष्टुप् । जयाद्याः शब्दये युष्मा नायात सपरिच्छदाः ।
अत्रोपविशतैता वो यजे प्रत्येक मादराव ॥ (आह्वाननादिपुस्सरं प्रत्येक पूजांविधाय पद्मपत्रेषु पुष्पांक्षतान्
क्षिपेत्)
आह्वाननादिपूर्वक प्रत्येक देवताओंको पूजा कर मण्डल पर बने हुए कमल पत्रों पर पुष्प तथा अक्षतोंको अञ्जलि क्षेपण करना चाहिये। जये जयाये विनये विजेत्रि
जैत्रेऽजिते जैन्यपराजितेऽस्मिन् । जम्मे च मोहे सुमहेऽस्तदम्भे
स्तम्भेऽस्तिमास्तम्भिनि रक्षतास्थान् । (सोमग्रहाम्य स्ताम्यः पद्मषु पुष्पाक्षतान् क्षिपेत् ।
अथ प्रत्येक पजा। इहाहतो विश्वजनीनकृतेः
कृती कृतारातिजये जये त्वाम् । सद्गन्ध पुष्पाक्षत दीप धूप
__फलादिसम्पादनया धिनोमि ॥
ॐ ह्रीं जयेदेवि ! अत्रागच्छगच्छेत्याह्वानम्, स्थापन, “सन्निधिकरणम् ।
(देवी देवताओंका आह्वान सप्त धान्यसे करना चाहिये)