________________
दि० जैन व्रतोद्यापन संग्रह । [३४७ .. अलिभिरेकविंशतिवागनधिवास्य पूर्णायंदानेन बहुमानयेत् ।
इस तरह पञ्चपरमेष्ठिी आदिको अध्यं देकर
ह्रीं णमो अरहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूंणं । चत्तारि मङ्गलं अरहत मङ्गल सिद्ध मङ्गलं, साहू मङ्गलं केवलि पण्णत्तो धम्मो मङ्गलं । चत्तारि लोगुत्तमा, अरहंत लोगुत्तमा, सिद्ध लोगुत्तमा, साहू लोगुत्तमा, केवलि पण्णत्तो धम्मो लोगुत्तमा। चत्तारि शरणं, पव्वज्जामि, अरहंत सरणं पबज्जामि, सिद्ध सरणं पव्वज्जामि, साहू शरणं पबज्जामि केवलि पण्णत्तो धम्मो सरणं पव्वज्जामि ।। ___ॐ ह्रां ह्रीं ह्र ह्रौं ह्रः अ सि आ उ सा सर्व शान्ति कुरु कुरु स्वाहा ।
. इस अनादि सिद्ध मन्त्रसे २१ वार सुगन्धित केशर मिश्रित पुष्पोंसे जाप करे
शार्दूलविक्रीडितम् । तेऽमी पञ्चजिनेन्द्रसिद्धगणभृत्सिद्धांतवित्साधवोमाङ्गल्यं भुवनोत्तमाश्च शरणं तद्वज्जिनोक्तोवृषः । अस्माभिः परिपूज्य भक्तिभरतः पूर्णार्घ्य मापादिताः सङ्घस्य क्षितिपस्य देशपुरयो रप्यासतां शान्तये ॥
ॐ ह्रीं पञ्चपरमेष्ठिप्रभृत्यनादिसिद्धमन्त्रेभ्यः पूर्णाऱ्या निर्वपामीति स्वाहा ।
पुष्पांजलि क्षिपेत् ।