________________
३४६ ]
दि० जैन व्रतोद्यापन संग्रह ।
अनुष्टुप् । इत्यचिताः परब्रह्म प्रमुखाः कर्णिकार्पिताः । सन्तु सप्तदशाप्येते भव्यानां शिवसर्मणे ।
ॐ ह्रीं पञ्चपरमेष्ठिरभृतसप्तदशप्रमुखेभ्य: पूर्णाध्य निर्वपामोति स्वाहा।
शार्दूलविक्रीडितम् । अश्रान्तप्रतिबन्धकव्यपगमैकांतस्फूटच्चित्कला-- रूपेणापिजगत्यचिन्त्य चरित स्तंतन्यते येन ना । यत्सर्वस्वरसाय योगिपतयोऽप्याशासतेऽत्यक्षणं तच्छ्रे यो यदनुग्रहश्च, वृषमप्यर्चामि तं तद्गुणम् ॥ ___ॐ ह्रीं भेदाभजननियतिनिर्मितां प्रादेशिकीमप्यभेदरूपतां योग विशेषसौष्ठवटङ्कन विश्वद्रीची-- मुत्कीर्य विश्रांतस्य मङ्गललोकोत्तमशरणभूतत्स्य केवलि प्रज्ञप्तधर्मस्याष्टतयोमिष्टि करोमीति स्वाहा ।
स्रग्धरा। सामोदैः स्वच्छतोटी रूपहिततुहिन श्चन्दनैः स्वर्गलक्ष्मीलीलाध्यै रक्षतौघे मिलदलिकुसुममै रुद्गमै नित्यहृद्यः । नेवेद्य नव्य जाम्बूनदमद दमकै र्दीपकैः काम्यधमःस्तुपै धृर्मनोही गुहसुरभिफलैः पूजये जैनधर्माम् ।। ___ॐ ह्रीं केवलि प्रज्ञप्त जनधर्मेभ्यो जलादिकमध्य निर्वपामीति स्वाहा। __एवम दादीनभ्या शरच्चन्द्रमरीचिरोचि पस्ता-- नंतश्चेतसि चिन्तवन्ननादि सिद्धमंत्राभिमंत्रित कपूरहरि चंदन द्रव्याभिलूलितसुरभि शुभ्र पुष्पा--