________________
दि० जैन प्रतोद्यापन संग्रह । [ ३४५ सर्व प्राणी दयामयेन मनसा शुद्धात्मसंवित्सुधास्रोतस्यात्मनि संनिपत्य महसा शशात्तपंतः परम् । ये भव्यान्निज भक्ति भावितधियो रक्षन्त्यपायात्सदातानावृत्य सपर्ययात्र शरणम् सर्वान्प्रप्रद्यर्हतः ॥
ॐ ह्रीं अर्हच्छरणाय जलादिकमयं निर्मपामोति स्वाहा । सान्द्रानन्द चिदात्मनिस्वमहसि स्फारं स्फुरन्तः स्फुरंपश्यन्तो युगपतित्त्रकाल विषयानन्तातिपातान्वयाम । पडद्रव्यीं स्वपदाधिपत्य मचिराद्यच्छन्ति ये ध्यायतांतानपेण यजामहेभगवतः सिद्धान् शरण्यानिह ॥ ॐ ह्रीं सिद्धशरणाय जलादिकमयं निर्मपामीति स्वाहा ।
स्रग्धरा । आचार पंचधा ये भव कितधियश्चारयन्तश्चरन्ति व्याख्यान्तिद्वादशाङ्गी सुच्चरितनिरता ये च शुश्रूषकाणाम् साम्याभ्यासोद्यदात्मानुभवधनमुदो येऽङ्गिनां घ्नन्ति वैरं ते सर्वेऽप्यध्यिता मे त्रिभुवनशरणं साधवः सन्तु सिद्धयै॥ ___ॐ ह्रीं साधुशरणाय जलादिकमयं निपामोति स्वाहा ।
शार्दूलविक्रीडित । सच्छुद्धोपगृहीतमूर्तिमदनानाहार्यवैराग्यकृत सम्यग्ज्ञानमसङ्गसङ्गपदधिष्ठान यदात्माद्विधा । सिद्धः संवरनिर्जराभवशिवाहादावहः केवलिप्रज्ञप्तः शरणं सतामनुमतः सोऽर्येण धर्मोऽच्यते ॥ ॐ ह्रीं केवलिप्रज्ञप्तचर्माय जलादिकमा निर्व० स्वाहा ।