Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
३६८ ।
दि० जैन व्रतोद्यापन संग्रह । चण्डः इष्टो मदिष्टे रुदधीश्वरोऽहत्-क्रमांशु रज्यन्मकराङ्कमूर्धा ॥ ५ ॥ ॐ ह्रीं उदधिकुमारेन्द्रायायी० यस्यार्थ० शांतिधारा पुष्पांजलि।
___सिंहाधिरूढ धृतधौतखड्गाद्यधिष्ट नृसुरैः परीतम् । अर्हत्पदाोकत मौलिवज्र सम्भावयामि स्तनितामरेन्द्रम् ॥ ६॥ ॐ ह्रीं स्तनितकुमारेन्द्रायायी० यस्यार्थं क्रियते० शांतिधारा । पुष्पांजलिः ।
वराहवाह करमादिदण्ड-चण्ड तडिदण्डकरालहस्तम् । छायाच्छलत्स्वस्तिकसत्कृतार्हत--पादासन विधु दिनं धिनोमि ॥ ७ ॥
ॐ ह्रीं विद्य त्कुमा रेन्द्राध्यं निर्वपामीति स्वाहा । यस्यार्थ० शांतिधारा । पुष्पांजलिः ।
दिक्कुज्जरस्थं परिघक्षतारि मजुप्रभाभासित दिक्ममूहम् । नतिक्षणाहच्चरणाङ्कशङ्का कराङ्कसिंह प्रयजे दिगिन्द्रम ॥ ८ ॥
ॐ ह्रीं दिवकुमारेन्द्रायागुं० यस्यायं० शांतिधारा । पुष्पांजलिः ।
___ स्तम्भाधिरोह शिविका दिसैन्य-व्याप्ताशमुल्कायुध मग्निमौलिम । अग्निन्द्रमर्चामि जिनक्रमान्-- श्रीकुम्भलीलायित मौलिकुम्भम ॥ ९ ॥
ॐ ह्रीं अग्निकुमारेन्द्रायाय॑० यस्यार्थं० शांतिधारा पुष्पांजलि।

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408