Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 373
________________ दि० जेन व्रतोद्यापन संग्रह । शार्दूलविक्रीडित। इत्यावर्जितचेतसः समुचितैः सन्मान दानैः स्फुरत्स्यात्कारध्वजशासनद्विपदपक्षेपोच्छलच्छक्तयः । यक्ष्यः सङ्घनृपादिलोक विपुदुच्छेदादिहाहन्महेकुर्वाणा: सहकारितां सममिमां गृह्णीत पूर्णाहुतिम् ।। ॐ ह्रीं चतुर्विंशतिशासनदेवताभ्यः पूर्णाऱ्या निर्व० स्वाहा । अथ हानिशच्छकाचनम्। शार्दूलविक्रीडितम् । तत्ताडक्सुतपःप्रभावविलसत्पुण्यानुभावोद्भववस्वाशैश्वर्यपराभिमानकरस ततोऽवगाहोत्सवान् । हुत्वा यन्त्रपदे स्वमन्त्रविहीतासत्तीन्कराब्जोल्लसद्यज्ञाङ्गोङ्गणितद्युतीन् सुरपतीन् द्वात्रिंशतं संयजे ॥ शालिनी। त्रिभुवनपतियज्ञे व्यापूतानां व्यवायान् खरमृदुकुदृशां तु द्वेष मस्पृष्टततां च । प्रतिनियतनियोगे व्यक्तदुर्वारशक्तीन् व्युपशमयितु भिन्द्रां नद्य सम्मानयामः ॥ इति पठित्वा द्वात्रिंशदिन्द्रसमुदायाय यन्त्रस्योपरि पुष्पासतांजलि क्षिपेत् । इन्द्राः संशब्दये युष्मा- नातात सपरिच्छदा। अत्रोपविशतैतान्यो यजे प्रत्येकमादरात् ॥

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408