Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
१४
ध्यानशतकम्
२३०
الله
परिशिष्टक्रमः विषयः
पत्राः जैनेन्द्रसिद्धान्तकोशगतध्यानस्वरूपम् । ध्यानशतकगाथानुक्रमणिका ।
३०२ ध्यानशतकगाथा-उद्धृतानां ग्रन्थानां सूचिः ।
३०६ ध्यानशतकमूलग्रन्थगतविशिष्टशब्दानुक्रमः ।
३०७ ध्यानशतकटीकागतविशिष्टशब्दानुक्रमः ।
३१६ ध्यानशतकटीकागतनिरुक्तशब्दानि ।
३२० ध्यानशतकटीकागतावतरणवाक्यानि ।
३२२ टीकानुसारिपाठभेदाः ।
३२४ टीकानुसारिमतभेदाः ।
३२४ टीकागतग्रन्थनामोल्लेखादि ।
३२४ टीकागतन्यायोक्तयः ।
३२५ विभिन्नग्रन्थाधारितध्यानशब्दस्य व्याख्याः ।
३२६ मुद्रितामुद्रितसाहित्यसूचिः । टिप्पन-परिशिष्टोपयुक्तग्रन्थावलिः । ग्रन्थसङ्केतसूचिः ।
३३२ सज्झायसंजमतवे वेआवखे अ झाणजोगे अ ।
जो रमइ नो रमइ असंजमम्मि सो वञ्चई सिद्धिं ।।३६६।- ६शवासिनियुति ॥ જે સાધક સ્વાધ્યાય, સંયમ, તપ, વૈયાવચ્ચ અને ધ્યાનયોગમાં રમે છે તથા અસંયમની પ્રવૃત્તિઓમાં રમતો નથી તે સાધક સિદ્ધિગતિને પામે છે.
यदैव संयमी साक्षात्समत्वमवलम्बते । स्यात्तदैव परं ध्यानं तस्य कर्मोघघातकम् ।। - [
]
الله
W
સંયમી મહાત્મા જ્યારે સાક્ષાત્ સમત્વનું આલંબન ગ્રહણ કરે છે ત્યારે જ સંયમીને કર્મના સમૂહને નાશ કરનાર શ્રેષ્ઠ ધ્યાન પ્રગટ થાય છે.
अनादिविभ्रमोद्भूतं रागादितिमिरं धनम् । स्फुटत्याशु जीवस्य ध्यानार्कः प्रविजृम्भितः ।। - [ પ્રગટ થયેલ ધ્યાનરૂપી સૂર્ય, અનાદિકાળના વિભ્રમથી ઉત્પન્ન થયેલ રાગાદિ અંધકારરૂપ વાદળને જલ્દીથી નષ્ટ કરે છે.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 302