Book Title: Dharm Deshna
Author(s): Vijaydharmsuri
Publisher: Harshchandra Bhurabhai Shah

View full book text
Previous | Next

Page 356
________________ ૩૬ મનુષ્યગતિમાં દુ:ખ, મનુષ્ય ગતિમાં દુઃખ. == ॥ ६ ॥ मनुष्यत्वेऽनार्यदेशे समुत्पन्नाः शरीरिणः । तत्तत्पापं प्रकुर्वन्ति यद्वक्तुमपि न मम् उत्पन्ना आर्यदेशेऽपि चाण्डालश्वपचादयः । तत्तपापं प्रकुर्वन्ति दुःखान्यनुजवन्ति च परसम्पत्नकर्षेणापकर्षेण स्वसंपदाम् । परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः रुग्जरामरणैर्ग्रस्ता नीचकर्मकदर्थिताः । तां तां दुःखदशां दीनाः प्रपद्यन्त दयास्पदम् जरारुजामृतिर्दास्यं न तथा दुःखकारणम् । गर्ने वासो यथा घोरनर के वाससंनिनः सूचिनिरग्निवर्णानिर्जिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद्भवेद्द्रर्जवासिनः यो नियन्त्रादिनिष्क्रामन् यद्दुःखं बनते जवी गर्भवासजवाद दुःखात् तदनन्तगुणं खलु बाल्ये मूत्रपुरीषाभ्यां यौवने रतचेष्टितै : । वार्धके श्वासकासाद्यैर्जनो जातु न लज्जते पुरीषसुकरः पूर्व ततो मदन गर्दभः । जराजरगवः पश्चात्कदापि न पुमान्पुमान् स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूर्खो नात्ममुखः कचित् सेवाकर्षणवाणिज्यपाशुपाल्यादिकर्मभिः । क्षपयत्यफलं जन्म धनाशाविह्वलो जनः कचिच्चर्यं कचिद् द्यूतं कचिन्नीचैर्भुजंगता । मनुष्याणां यथा भूयो भवभ्रमनिबन्धनम् | ॥ ७ ॥ Jain Education International For Private & Personal Use Only (२८१) ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ५ ॥ 114 11 ॥ ८ ॥ ॥९॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420