Book Title: Dashvaikalik Sutram Part 03
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
NENEशयातिसूा माग-3
मध्य. ७ नियुड़ित-२७3 AM છે, તેવા પ્રકારની આરાધનાદિ આમાં દેખાતા નથી... બાકી તો એમાં પણ કથંચિત્ माराधना छ.)
मा या२य भाषामोर्नु स्व३५ १८३२९वडे स्पष्ट थशे.
तत्र सत्यामाह___ जणवयसम्मयठवणा नामे रुवे पडुच्च सच्चे अ । ववहारभावजोगे दसमे ओवम्मसच्चे अ न ॥ २७३॥ मो तेभ सत्याभाषा : छ. । नि.२७ ४५६, सम्मत, स्थापना, नाम, ३५, प्रतीत्व, व्यवहार, भाव, योग, | અને દશમું ઔપમ્પસત્ય છે. | व्याख्या-सत्यं तावद्वाक्यं दशप्रकारं भवति, जनपदसत्यादिभेदात् तत्र जनपदसत्यं | नाम नानादेशभाषारूपमप्यविप्रतिपत्त्या यदेकार्थप्रत्यायनव्यवहारसमर्थमिति, यथोदकार्थे | | कोङ्कणकादिषु पयः पिच्चमुदकं नीरमित्याद्यदुष्टविवक्षाहेतुत्वान्नानाजन-त में पदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्वयवहारप्रवृत्तेः सत्यमेतदिति, एवं शेषेष्वपि भावना कार्या । स्मै | संमतसत्यं नाम-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपादीनामपि | संमतमरविन्दमेव पङ्कजमिति । स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयं जि कार्षापणोऽयं शतमिदं सहस्त्रमिदमिति । नामसत्यं नाम कुलमवर्धयन्नपि कुलवर्द्धन इत्युच्यते जि न धनमवर्धयन्नपि धनवर्द्धन इत्युच्यते अयक्षश्च यक्ष इति । रूपसत्यं नाम अतद्गुणस्य न शा तथारूपधारणं रूपसत्पं, यथा प्रपञ्चयतेः प्रव्रजितरूपधारणमिति । प्रतीत्यसत्यं नाम शा - यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि-अस्यानन्तपरिणामस्य द्रव्यस्य स | ना तत्तत्सहकारिकारणसंनिधानेन तत्तद्रूपमभिव्यज्यत इति सत्यता । व्यवहारसत्यं नाम दह्यते ना - गिरिर्गलति भाजनमनुदरा कन्या अलोमा एडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते य | तथोदके च गलति सति तथा संभोगजबीजप्रभवो दराभावे च सति तथा लवनयोग्यलोमाभावे सति । भावसत्यं नाम शुक्ला बलाका, सत्यपि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वाच्छुक्लेति। योगसत्यं नाम छत्रयोगाच्छत्री दण्डयोगाद्दण्डीत्येवमादि । दशममौपम्यसत्यं च, तत्रौपम्यसत्यं नाम समुद्रवत्तडाग इति गाथार्थः ॥
ટીકાર્ય : સત્યવાક્ય દસપ્રકારે છે, કેમકે એના જનપદસત્ય વગેરે (દસ) ભેદો

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294