Book Title: Dashvaikalik Sutra
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

Previous | Next

Page 353
________________ परिशिष्ट - १ श्री दशकालिकसूत्र भाषांतर - भाग ३ ८-३९ । ४-२० '६-५६ सुतगाहा गाईको सुत्तगाहा गाहको | सुचगाहा गाहको उप्पलं परमं वा वि खति अप्पाणममोहसिणो ६-६७ जत्थ पुप्फाई बीयाई ५-१-२१ ... तं च संलुचिया दए ५-२-१४ | खवेत्ता पुव्वकम्माइं जत्थेव पासे कइ चू.२-१४ उप्पलं पउम वा वि खुहं पिवासं दुस्सेज्नं ८-२७ जया कम्मं खवित्ताणं ४-२५ ... तं च सम्मद्दिया दए जया जोगे निरुभित्ता ४-२४ उवहिम्मि अमुच्छिए | गंभीरविजया एए ६-५५ जया धुणइ कम्मरयं ४-२१ उवसमेण हणे कोहं गहणेसु न चिडेन्जा ८-११ जया पुण्णं च पावं च एगंतमवक्कमित्ता ५-१-८६ गिहिणो वेयावडियं चू.२-९ जया मुंडे भवित्ता णं एप्तमवक्कमित्ता ५-१-८१ गिहिणो वेयावडियं जया य ओहावियो होइ चू.१-२ एयं च अद्रं मण्णं ७-४ गुणेहि साहू अगुणेहिऽसाहू ९-३-११ जया संवरमुकद्रं . एयं च दोसं दद्रूणं - अणुमायं ५-२-४९ गुरुमिह सययं पडियरिय मुणी ९-३-१५ जया सव्वत्तगं नाणं ४-२२ एयं च दोसं दद्रूणं - सव्वाहारं ६-२५ गुठ्विणीएउवनत्थं जहा ससी कोमुइजोगजुत्ते . ९-१-१५ एएणऽण्णेण अद्रेण गेरुयवण्णिय ५-१-३४ जयं चरे जयं चिट्टे . ४-८. एमेए समणा मुत्ता गोयरग्गपविद्रस्स जरा जाव न पीलेई . ८-३६ एयारिसे महादोसे ५-१-६९ गोयरग्गपविद्रो उ ५-१-१९ जसतियं धम्मपयाई सिक्खे ९-१-१२ एवं तु गुणप्पेही ५-२-४४ गोयरग्गपविट्टो उन ५-२-८ जस्सेरिसा जोग जिइंदियस्स चू.२-१५ । एलगं दारगं साणं ५-१-२२ जस्सेवमप्पा तु हवेज्ज एवं उदओल्ले ५-१-३३ चउण्हं खलु भासाणं निच्छिओ चू.१-१७ एवं करेंति संबुद्धा २-११ चत्तारि वमे सया कर १०-६ जहा कुक्कड़पोयस्स . ८-५४ . एवं तु अगुणप्पेही ५-२-४१ चित्तभित्तिं न निन्झाए जहा निसंते तवणऽच्चिमाली ९-१-१४ . एवं धम्मस्स विणओ मूलं ९-२-२ चित्तमंतमचित्तं वा ६-१३ जहा दुमस्स पुप्फेसु १-२ एवमाई उ जा भासा ७-७ चूलियं तु पवक्खामि चू.२-१ | जहाऽऽहियग्गी जलणं नमसे ९-१-११ एवमेयाणि जाणित्ता ८-१६ जाइमंता इमे रुक्खा . ७-३१ . ओवायं विसमं खाj जं जाणेज्ज चिराधोतं ५-१-७६ जाए सद्धाए निक्खंतो जंपि वत्थं व पायं व...तं पि ६-१९ जाणंतु ता इमे समणा ५-२-३४ कंदं मूलं पलंबं वा ५-१-७० जंपि वत्थं व पायं व...न ते ६-३८ जाई चत्तारिऽभोज्जाई कंसेसु कंसपारसु ६-५० जं भवे भत्त-पाणं तु ५-१-४४ जाई-मरणाओ मुच्चइ ९-४-७ कण्णसोक्खेहिं सद्देहिं जया गई बहुविहं - ४-१५ जायतेयं न इच्छति कयराई अद्र सुहुमाई? ८-१४ जया चयइ संयोगं ४-१८ जा य सच्चा अवत्तव्वा ७-२ कविद्र माउलिगं च ५-२-२३ जया जीवमजीवे य ४-१४ जाति लोए पाणा कहं चरे? कहं चिद्वे? जया णिविंदए भोए जिणवयणरए अतितिणे ९-४-५ कहं नु कुज्जा सामण्णं जया य चयई धम्म जुवंगवे त्ति णं बूया ७-२५ कालं छंदोवयारं ९-२-२० जया य थेरओ होइ जे आयरिय-उवज्झायाणं ९-२-१२ कालेण निक्खमे भिक्खू ५-२-४ जया य पूइमो होइ चू.१-४ | जे य कंते पिए भोए किं पुण जे सुयग्गाही . ९-२-१६ जया य माणिमो होइ चू.१-५ जेणं बंधं वहं घोरं ९-२-१४ किं मे परो पासइ चू.२-१३ जया य वंदिमो होइ जेन वंदे न से कुप्पे ५-२-३० कोहं माणं च मायं च ८-३७ जया लोगमलोगं च ४-२३ जे नियागं ममायति ६-४८ कोहो पोइ पणासेइ ८-३८ जया अकुकुडंबस्स जे माणिया सययं माणयति ९-३-१३ कोहो य माणो य अणिग्गिहीया ८-४० जइ तं काहिसि भावं २-९ | जे यं चंडे मिए थद्धे .. ९-२-३ ८-६१ ८-२६ चू.१-१ – ૧ ૧૩

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402