Book Title: Dashvaikalik Sutra
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

Previous | Next

Page 352
________________ श्री दशकालिकसूत्र भाषांतर - भाग ३ परिशिष्ट - १ ७-५३ ८-४७ ८-५० परिशिष्ट - १ दसकालियसुत्तगाहाणुक्कमो सुत्चगाहा गाहको सुचगाहा गाईको सुत्तगाहा गाहको अंग-पच्चंग-संठाणं ८-५८ अभिगम चउरो समाहिओ ९-४-६ आइण्णओमाणविवज्जणा य चू.२-६ अंतलिक्खे ति णं बूया अधुवं जोविनच्चा आउक्कायं न हिंसति ६-२९ अईयम्मि य कालम्मि जमद्रं अपुच्छिओ न भासेन्जा आउकायं विहिंसंतो ६-३० अईयम्मि य कालम्मि जत्थ. ७-९ अप्पग्घे वा महग्घे वा ७-४६ आगाहइत्ता चलइत्ता ५-१-३१ अईयम्मि य कालम्मि निस्सं अप्पणद्रा परद्रा वा कोहा ६-११ आयावयति गिम्हेसु अकाले चरसि भिक्खू! ५-२-५ अप्पणद्रा परद्रा वा सिप्पा ९-२-१३ आयावयाहि चय सोयमल्लं अगुत्ती बंभचेरस्स अप्पत्तियं जेण सिया ८-४८ आभोएत्ताण निस्सेसं ५-१-८९ अग्गलं फलिहं दारं ५-२-९ अप्पा खलु सययं रक्खियव्वो चू.२-१६ आयरिए आराहेइ ५-२-४५ अजयं आसमाणो अप्पे सिया भोयण ५-१-७४ आयरियऽग्गिमिवाऽऽहियग्गी ९-३-१ अनयं चरमाणो ____४-१ अबंभचरियं घोरं . ६-१५ आयरियपाया पुण अप्पसना ९-१-१० अजयं चिट्ठमाणो ४-२ अभिभूय कारण परीसहाई १०-१४ आयरिये नाऽऽराहेइ ५-२-४० अजय भासमाणो अमज्ज-मंसासि अमच्छा चू.२-७ आयार-पण्णत्तिधरं अनयं भुंजमाणो अमरोवमं जाणिय चू.१-११ आयारप्पणिहिं लटुंजहा अजयं सयमाणो ४-४ अमोहं वयणं कुज्जा ८-३३ आयारमा विणयं पउंजे ९-३-२ अज्जए पज्जए वा वि |. अरसं विरसं वा वि ५-१-९८ आलोयं थिग्गलं दारं ५-१-१५ अज्ज याहं गणी होतो चू.१-९ अलं पासायखंभाणं ७-२७ आलवंते लवंते वा ९-२(प्रक्षेप) अज्जिए पन्जिये यावि ७-१५ अलोलुए अकुहए अमायी ९-३-१० आसंदी-पलियंकेसु ६-५३ अजीवं परिणयं नच्चा ५-१-७७ अलोलो भिक्खू न रसे १०-१७ आसणं सयणं जाणं ७-२९ अद्र सुहुमाई पेहाए अवण्णवायं च परम्मुहस्स ९-३-९ आसीविसो यावि परं ९-१-५ अद्रावए य नालीए असंथडा इमे अंबा ७-३३ आहरंती सिया तत्थ ५-१-२८ अणाययणे चरंतस्स . ५-१-१० असंसद्रेण हत्थेण ५-१-३५ इंगालं अगणिं अच्चिं अणायारं परकम्म . ८-३२ असंसत्तं पलोएज्जा ५-१-२३ इंगालं छारियं रासिं ५-१-७ अणिएयवासो समुदाणचरिया चू.२-५ असच्चमोसं सच्चं च इच्चेयं छज्जीवणियं ४-२८ अनिलस्स समारंभ ६-३६ एवं उस्सकिया दए ५-१-६३ इच्चेव संपस्सिय बुद्धिमं नरो चू.१-१८ अणिलेण न वीए १०-३ असणं पाणगं वा अगणिम्मि ५-१-६९ | इत्थियं पुरिसंवा वि ५-२-२९ अणुत्रए नावणए असणं पाणगं वा वि...उ° ५-१-५९ इमस्स ता नेरइयस्स जंतुणो चू.१-१५ अणुत्रवेत्तु मेहावी . ५-१-८३ असणं पाणगं वा...दाणा ५-१-४७ इहलोग पारत्तहि ८-४४ अणुसोयसुहो लोगो चू.२-३ असणं पाणगं वा...पुण्णट्ठा ५-१-४९ इहेवऽधम्मो अयसो चू.१-१३ अणुसोयपहिए बहुजणम्मि चू.२-२ असणं पाणगं वा...पुप्फेसु ५-१-५७ उग्गम से पुच्छेज्जा ५-१-५६ 'अत्रज्ञप्पगडं लेणं ८-५२ असणं पाणगं वा...वणिमा ५-१-५१ उच्चारं पासवणं ८-१८ अत्रायउंछं चरई विसुद्ध ९-३-४ असणं पाणगं वा...समणा ५-१-५३ उज्नुपण्णो अणुविग्गो ५-१-९० अतिन्तिणे अचवले ८-२९ असई वोसद्रचत्तदेहे १०-१३ उदओल्लं अप्पणो कार्य ८-७ अइभूमिं न गच्छेन्जा ५-१-२४ अहं च भोगरायस्स २-८ उदओल्लं बीय संसत्तं ६-२४ अत्तद्रगुरुओ लुद्धो ५-२-३२ अह कोई न इच्छेज्जा ५-१-९६ उद्देसियं कीयगडं णियाग अत्थंगयम्मि आइच्चे अहो! जिणेहिं असावज्जा ५-१-९२ उद्देसियं कीयगडं पूईकम्म ५-१-५५ अदीणो वित्तिमेसेज्जा ५-२-२६ । अहो! निच्चं तवोकम्म ६-२२ | उप्पन नाइहीलेज्जा ५-१-९९ ८-२८ ૧૧૨

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402