Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चव्या- चर्चश्वासभ्योअड़. स्त्रियाभावादी चिन्तित्म त्यामानायापाकथिवाक्यप्रबन्धकुम्बिभाच्छादनचर्ना 4 यनेचुरादयति अष्टाध्या वस्त्राताल्वोष्टपुटव्यापारेणशब्दस्यश्रवणं क्रियतेसाच तदध्ययनस्मश्रावको गुरुःतिस्पचर्चकःशिष्यःप्रवणीयपार:श्रवणीयोवेदःतस्यपार:समातिः॥ इतिक्तुबरेनमयनंसूचितम्जा चतुष्पदेशचवारिपारायणानिसूचयतिातसारायणडिविथम् / अरुानविरुतिरूपम्काप्रकतिःकाविरु तः॥प्रकांतःसाहेतामाद्विविधारूढायोग रुदायया।अग्निमीलेपुरोहित मितियोगायथा।अग्निमीलाईले पुरोहितमितिप्रति शामे द्वितीयपटलेभाष्यकारेणयारमातम्॥अथचतुष्यारायणयथा॥क्रमपारःक्रमपदक, जयःक्रमण्डचे तिचतुष्पा रापणम्॥क्रमशब्दउभयसंहितावाच्यःसिकथम्॥अनुलोमविलोमाभ्यांत्रिवारहि|| पठेक्रमम्॥विलोमेपदवत्सन्धिरनुलोमेयथाक्रमम्॥यथाकमंयथासंहिताइत्यर्थः॥अन्यच्च॥वर्णक्रमःअक्षर समाम्नायरबेसारण्यकेकथमभिष्टयादित्यक्षरशः॥चतुरक्षरशाः॥पक्षाः॥अर्चशाः॥ शाः॥इतिब्राह्म णम्भूयासितुसमाम्नानाद्यंजनमात्रन्तुतत्तस्याभिधानभवतीतिनैरुताः॥क्रमःसंहितावाचिकणम्॥पदप्रकारामः तिःसंहिताइतिनैरुक्तवचनात्॥साक्रमरूपाइत्यर्थः॥कमपदःक्रमःसंहितातस्याःपदानि॥तिद्धे प्रकृतिपारा 4 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48