Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिरखण्डानांसहस्त्राणांद्वात्रिंशत्षोडशोत्तर॥षोडशोत्तरद्वात्रिंशत्सहस्राणिहिखण्डानीत्यर्थः॥चत्वारिशतंस | हस्त्राणिहात्रिंशतज्वाक्षरसहस्त्राणिचतुर्लक्षद्वात्रिंशत्सहसासराणीत्यर्थः॥द्वात्रिंशतवासरसहस्राणीत्या र्थसमाप्ले:पुनर्वचनमुक्तम्॥अथपारायणेकूपरिमाणमुच्यते॥ऋचान्दशसहस्त्राणिऋचापञ्चशतानिच॥ ऋचामशीतिपादश्वपारायणंप्रकीर्तितम्॥एतत्पारायणंवालखिल्यैर्विनासङख्यातम्॥वालखिल्यानिपारा यणेनसन्ति॥तदुच्यते॥ऋग्वेदान्तर्गतवालखिल्यमेकादशसूक्तम्॥११सूक्तसहस्त्र१०.० सप्तदशाधिक 1 // मित्यत्रऋचान्दशसहस्त्राणीत्सेतत्सयाव्यतिरिक्तानिवालखिल्यानीतिप्रसिद्धिः तत्रयज्ञानुष्टानेब्राह्मणेस। त्रेचश्रूयते।वालखिल्या:शंसतिप्रागावैवालखिल्याइति अभिप्रकासुराषसमितिषडालविल्यानांसूक्ताना मितिब्राह्मणेआरण्यके॥अथवालखिल्याविहरेत्तदुक्तंबोलशिनेतिसूत्रकारःोतस्मासर्वकर्मानुष्ठानेवा। लखिल्यप्रसिद्धिःवेदपारायणेवर्जमित्यर्थः॥शौनकाचार्यवचनात्॥यथाप्रैषाध्यायकुन्तापाध्यायनिविदाध्या यसुपाध्यायश्चेतितवालविल्याध्यायइत्यर्थः।वालखिल्यसंहितासर्वानुक्रमणीयमन्त्ररूपीऋक्सख्या उच्यते॥हिपञ्चाशदधिकपाशतदशसहस्त्राणीति॥१०५५२वालविल्पयतिरिक्तऋकृसड्व्यातुपहिसप्त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48