Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 // पतितपरमातदुक्तं कोर्मेवानप्रस्थाश्रमपौ।यस्तुपल्यावनं गत्वामेथुनंकामनरेन्॥ततंतस्सलुप्तप्राय श्चित्तीपतेरिजाल प्रयोजायनेगर्भोनसंस्टश्योद्विजातिभिः॥नाहि वेदेधिकारोस्पतशेय्य वमेवाहिआरूढप॥ तितःप्रोक्तोमुनिभिस्तत्वदर्शिभिरितिवाजसनीयवेदोसत्तिरित्यर्थःकाण्वा:माध्यदिना:शाबीयाःस्थापा यनीया:कापाला पोट्रवत्सा:आवटिका:परमाबटिकाःपाराशयावैपावनेया:औधेयाःगालवावेजवा:काला यिनीया ति॥पञ्चदशशारवा इत्यर्थः॥प्रतिपदमनुपदम्।अतिपरमनुपदमन्यपदकर्तव्यमिपर्यः छन्दः न्दोरत्नाकरादि।भाषाशब्देषरिभाषा॥धर्मशालमिताक्षरादि।मीमांसाप्रसिलान्यायस्तर्कः॥इतिषडंगानि॥3॥ घज्योतिषज्योतिः शास्त्रमासाङ्ग लक्षणंसामुद्रिकादि।प्रति ज्ञानुवाक्यः अनेनवानअयंसिधाता परिसं | ख्याभूगोलादिभितवरणमूहः।। प्रासकल्पः॥प्रवराध्यायनशास्त्रानुसङ्ख्याकल्पादिपज्ञातव्या अनुग मयज्ञकिया।पा निहोत्रकम्॥यज्ञक्रियाहोत्रम्॥पशवोक्यानिपभुयज्ञः।कूर्मलसणंयज्ञेप्रसिद्धम्॥इति शिशनिभवन्तिासहस्सेशतेन्यूनेमन्नेवाजसनेयके।रत्युक्तंपरिसडरव्यातमेतत्सकलसशकि यम्॥वाजसनेयके वेदेनवशताधिकसहस्त्रमन्त्रात्त्यर्थः। एतत्सकलंसशुक्रियमध्यादेशुक्लवर्णेनसूर्येणद।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48