Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यायनॅषिपेरपीनानितानिविप्रेडिजोत्तमावानिनस्तेसमाख्याताःसाश्वः सोमवयतः॥शाखाभेदस्तुतेषावेद 6 शपञ्चचवाजिनामाकाण्वायास्तुमहाभागभाज्ञवल्करप्रकीर्तिताः इतिातगुरुःवैशंपायनोयानिनवेतितेषां व्यासेनानुपदिष्टवादितिभावः॥वाजिनःसमारख्याताःवाजिरूपसूर्यप्राक्तसंहिताध्यापित्वात्।अग्निपुराणेपिण काण्वामाध्यंदिनीसनाकठीमाध्यकठीतथामैत्रायणीयसनाचनेनिरीमाभिधानका वैशंपायनिकेत्याया। शारखायाजषसन्जिता इति।आदिशब्देनएतदन्यशास्वाग्रहणम्॥तदक्तंनसिंहपराशरे। ॥प्रथमोयाज्ञव ल्क्यश्चआपस्तंबोहितीयकः॥ततीयोमूलपटकमतर्थोवाणसःस्मतः॥पञ्चमःसहवासश्चषष्ठःस्यागोत्रपण्डि ॥तारामानुजःसप्तमोक्तअष्टमश्चगयावलः॥त्रिदण्डोनवमःप्रोक्तोनवशारवा:प्रकीर्तिताःतन्मध्येसहवासस्नका मनिष्ठोहिजाग्रणी॥एवंशारखादेशभेदानवहवस्तारिजातयः॥ तत्रापिकर्मनिष्ठाग्राह्यायज्ञादिकर्मसुराहीना दिजातयःसर्वेत्याज्याःसर्वत्रकर्मसुहीनादिजातयः॥अभीरादयः॥परदेशेत्रिदण्डिनोवेषधारिणः॥सन्यासि नःस्वग्रामेपरिग्रहयुक्तास्तेत्रिदण्डिनः॥गोत्रपण्डितःवैश्ययाजका मूलघटकःनागवल्लीरोपकःनि'लाइति रामः प्रसिद्धाः॥अन्येवाणसादिप्रसिद्धाःकेचिस्पर्मशास्त्रानभिज्ञाःवानप्रस्थाज्जातावाणसाइतिवदंतितहाआरू१६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48