Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च.न्यू हितोभवतिअवतोवतीभवत्सब्रह्मचारीब्रह्मचारीभवतिजातिम्मरोजायतेनमःशौनक यनमः शौनका रनमःपरमः 2. रमऋषिभ्योनम.परमऋषिभ्यः॥यदचरणमूहं पर्वसुश्रावयेहिनःधिौतयाभाशचि विप्रोब्रह्मभूपायकल्स पदंचरण मूथाडकालेसदापठेत्।असय्यंतङ्कवेच्छाईपितश्चैवोपतिष्ठति॥२॥रदंचरणमूहंगविण्याशी गुतेलियःपुनामांसंजनयेसुत्रसर्वशंवेदपारगम्॥३॥योधीतेचरणमूहंसविप्रःपद्धि पावनातारपसखिलान्यूर्वा नपुरुषान्स प्रसप्तचायोनामानिपुरावेदाअमृतवंचगच्छतिलोकातीतंमहाशान्तममृतवंचगच्छतिलोकाती महाशन्तममतत्वंचगकृत्योंनमःइसाहभगवान्यासःपाराशर्य:नमःपरमऋषिभ्यानमःपरमऋषिभ्यःनिवेद शास्त्रपरिनिभितशुद्धयुडिंचावरंसुरमुनींद्रन-कवीद्रम्॥कलाहि कंकनकपिङ्ग-जयाकलायंमासनमामिशिर सातिलंकमुनीनाम्॥५॥इतिचरणयू हेचतुर्थःखण्डअयप्रकान्तरमाह॥अथर्ववेदस्पनवभेदाभवन्तिपिप्प ला।शौनकाादामोदातोतापनााजावाला।ब्रह्मपलाशकनखी। देवदर्शी।चारणविद्याश्चेति तेषामध्ययनंदादशवसहा खाणि पञ्जकल्पानिभवन्तिाकल्पेकसेपञ्चशतानिभवन्तिानक्षत्रकल्पोविधानकपःसंहिताविधिरभिचारक रामः ल्प:शान्तिकल्मतितित्रवेदानामयवेदाभवन्तिनम्वेदस्यायुर्वेदउपवेदोयजुर्वेन्सपनुर्वेदउपवेदःसामवेदस्यार्थ। For Private and Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48