Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इ.यू. स्वर्गीब्रह्मभूयापगच्छतिव्रह्मभूयायगतिराणायनीसात्यामनिदर्वासा यामागुरीगौरुण्डीगोलजाभगवानो। 21 पमन्यवादारालोगार्पसावर्णवर्षगण्यवतेश कुथुमिश्रशालिहोत्रजैमिनिश्यत्रयोदशरसेतेसामगाचा स्वस्तिकर्वन्तुतमिसाः अथर्ववेदति अथर्ववेदसनवभेदाभवन्तिानशाखाभवतीत्यर्थः। तानाहापैमतादालाला औतावहादाएशशौनकीवेददीचरणविभोश्चेति तेषामध्ययनंदादशैवसहस्राणि अत्रबहुवचनं तेवह वायत्रए विलचसएकएकतेषामध्ययनंसखायोचतेहादशसहस्त्राणिमन्त्राणाम्॥कीदृशाति॥पञ्चकल्पानिभवन्तिरकरिम नकल्सेकल्पञ्चशतानिमन्त्राणाम्॥कल्पान्याहानसत्रकल्पः॥विधानकल्पः॥२॥संहिताविधिकल्मः॥३॥ भिचारकल्पः॥४॥शान्तिकल्पः॥इतिपयकल्पाः।तत्रवेदानांचत्वारस्यवेदाभवन्तिायजुर्वेदस्थपनुरायुर्वेदः। चिकित्साशास्त्रमाऋग्वेदस्सोयवेदः॥१॥धनुर्वेदोयुद्धशालयजुर्वेदस्योपवेदःगान्धर्ववेदःसङ्गीतारूं सामवेद // स्पोपवेदः॥३॥सामवेदस्यगाथर्ववेदपवेदःऋग्वेदस्यायुर्वेद उपवेदःअपनवेदस्पशास्त्रं चेत्याहअर्थशास्त्रानीति शशास्त्रविश्वकर्मादिशिल्पिशा अथर्ववेदस्योपवेदः॥४॥भगवान्मासःस्कंदकुमारोवाइनिायरमेचता रामः रोवेराउक्तास्तेषांमध्येराकैकस्सकीदृशंरूपंआकारातत्तासिदासितादिनःविधकाप्रकारशोमतेऋिग्वे 21 For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48