Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दस्वरूपमाहाऋग्वेदः पापनायताक्षः॥पयपत्रंकमलदलन्तदूदक्षिणानेत्रेयस्ससः॥सविभक्तग्रीवः विभतारेखामांकिताग्रीवायरससः किंचित्केशश्मश्रुः कुंचिताःवलीमन्नः केशाः शिरसिजाः श्मश्रणिमुर रोमाणियस्पसचेतवर्णोवणेनतुकेकवर्णोनश्वेतवर्याःतोवर्णीयस्ससःकीर्तितंप्रमाणन्तबत्तिष्टन्वितस्ती:५ तावत्साकल्पेनपावितस्तान्भवतिनिहतत्रमाणऋग्वेदस्वकीर्तितं उक्तम्॥वितात्मशब्दोविलिदान पारनामाईवस्तरयप्रमाणमित्यायजुर्वेदखरूपमाह॥यजुर्वेदःपिङ्गोपीनेअक्षिणीयस्पसः॥रुशंमध्या शमध्येकरिप्रदेशेयस्पसः॥स्थूलगलकपोलःस्सूलौगलकपोलीयस्यसः ताम्रपीतवर्ण:ताम्रपीतरताम्र वटारितोरक्तोवर्णो यस्पसायदाकस्वर्णः॥सवर्णोपस्ससः॥प्रादेशमात्रंषदीर्घवेने दीपखेनौश्चलेन / षट प्रादेशमात्रः॥षट्प्रादेशप्रमाणपस्सस॥प्रमाणेमात्रस्सेत्सर्थः॥प्रादेशस्तपदेशस्तप्रदेशिन्येत्यभिधानो। अरेष्ठप्रदेशिन्योर्विहितवात्॥प्रमाणप्रादेगेदाङ्गलः॥तारण:पप्रादेशा:प्रमाणम्॥षस्याङ्ग-लसाईट यहस्तमित्यर्थः॥२॥सामवेदस्वरूपमाहासाश्वेदोनिसंलग्नी स्त्रजोअसिसनीतिस्त्रग्बी अस्मायाभधारजा। विति निसंपुष्यामालाधारी|समयतनियमवान्सुप्रयतः शुचिः पवित्रःशुचिर्वासः शुचिडेबासोद्रन यस For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48