Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रास्रेत्याहमनवान्यासः कंपोचाप बेटायलारस्तेषामे कैकस्वकीदशरू' वर्णविपोमतोऋग्वेदः पद्मपत्रास सुविभकपीवकुंचितकेशश्मश्रुःश्वेतरोरणेनतुकीर्तितप्रमाणंतावनिष्टन्चितस्ती:पनायजुर्वेदःपिडातःक शमध्यस्थूलगलकपोलस्लामवर्ण:रुसवर्णोवाधादेशमात्रं षड दीर्घवेनसामवेदोनिसंसग्वीसुपतःमुचिर्वासाःथा मीदान्तोवहछरीरःशमीदण्डीकातरनयनादित्यवर्णावर्णेननवारलिमात्रोथर्ववेदस्तीण:प्रचण्ड:काम रूपोवात्माविस्ताकर्ताक्षद्रकीस्वशारवाध्यायीप्राज्ञश्चमहानीलोत्पलवर्णोवर्णेनदशारलिमात्रंऋग्वेदस्यात्रेय ॥सगोत्रसोमदैवत्सङ्गायत्रछन्दोयजुर्वेदस्सकाश्यपसगोत्रमिदैवसं त्रिष्टपच्छन्दः।मामवेदस्वभारद्वाजसगोत्रं रुद्रदेवयं जगतीचन्दोथर्ववेदस्यावतानसगोत्रंब्रह्मदेवर्ल्समनुष्एच्छन्दः।यहमेवेदानानानामरुयगोत्रं प्रमाण हंन्दोदेवतंवर्णवर्णयति अवियोलभतेविद्यांजातिस्परोपजायतेोजन्मजन्मवेदपारगोभवत्यवतीव्रतीभवस्यव्रह्मा चारीब्रह्मचारीभवतिानमःशौनकायनमःशौनकाय॥४ायदंचरणज्यूहंगर्भिणीश्रादपोलियम्॥पुमांसंजनमेन्ट मषिर्वेदपारगैः॥मचरणमूहंश्राद्धकालेपठेटूिजाअक्षतवेछाडाम्पिौवोपतितिापदंचरणमू हंपठेत्सुः पडिपावनः।तारयेमुभूतीन्मुत्रान्सुरुषःसप्तसन्ततिःपदंचरणमूहंपठेत्सर्वसुषर्वसुविधूतयामास अप For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48