Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चन्यू: शुद्धवस्त्रपारी॥शमीशमः॥शातिरस्सास्तीतिमीशानमनाः।दीनःनियनवाहद्रियः॥रहरीरःरहत्महत 22 शरीरं यससः॥सामीदण्डी शमीनरोर्दण्टेपस्यसः॥कानरनयनईसन नयनेनेत्रेयस्ससावर्णेनआदित्यव। पणः। आदित्यस्यभानोवर्णवव!यस्सरः॥नवारलिमात्रः॥नवअरविप्रमाणंयस्ससःसाईचतुष्टयहस्तदीर्घ इत्यर्थः। अथर्ववेदस्वरूपमाहाअथावेदः॥चपुनः तीक्ष्णः॥उग्रः॥प्रचण्डः क्रोधीरकामरूपोकामेनस ॥पाणियस्पसः॥स्वेच्छारूपधारीविभत्मिाविश्वस्मात्माविश्वस्पकर्तुःत्रिशचड़पनिषदाहल्यानासुद्रकमारु द्राणिकर्माणियससः॥आभिचाररुत्साप्रपोजकमन्त्रवाहल्यानवशास्वाध्यापी॥अथर्वणिविशेषःप्राज्ञश्चमहा| नीलोत्पलवर्णनउत्सलंश्यामकमतथास्ववर्णोयसश्यामसुन्दरः॥दशारलिमात्रःदशअरत्नयःप्रमाणं यस्म पचहस्तप्रमाणइसर्थःअथर्वेदानांगोत्रदेवतानांकन्दास्थाहाऋग्वेदमात्रेपसगोत्रम्॥आत्रेयाःसगोत्रा:समा |गोत्रायस्पतत्पअत्रिगोत्रऋग्वेदासर्थः।सोमदैवतंसोमदैवसंपरसतत्॥गायत्रीछन्दःगायत्रीछन्दोयम। तास्वमग्रेपिमाख्यातन्यम्॥अथयजुर्वेदस्वरूप।काश्यपगोत्रइन्द्रदेवयंत्रिष्टुप्छन्दः॥कश्यपगोत्रंइन रामः सत्रिष्टुपन्दस्कोयजुर्वेदइत्यर्थः॥अथसामवेदस्वरूपंम्॥भरद्वाजगोत्रर.दैवसंजगनीछन्दः॥अर्थदा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48