Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandit पसावीवर्षम्पश्चतेदशाकुथुमिशालिहोत्रजैमिनित्रयोदशाइत्तेसामगाचाया:स्वस्तिकर्वन्तुतर्षिताइति ॥२॥इतिचरणामूहभापत्तीयः खण्डः॥अथर्ववेदसनवभेदाभवन्तियैप्पलादान्ताप्रदातांस्ता औताब्रह्मादायश शौनकीवेददर्शीचरणविद्यातितेपामध्ययनंपञकल्पातिभवन्तिाकल्पोपञ्चशतैरपिनक्षत्रकसोविधानको चिपिविधानकल्पिासंहिताताकत्साशान्तिकल्पनिासर्वेषामेववेदानामुपवेदाभवन्तिाजग्वेदसायुर्वेदापवेदो यजुर्वेदसधनुर्वेदउपवेदोसामवेदस्सगापर्ववेदउपवेदोथर्ववेदस्पशाशास्त्राणिभवन्तिाऋग्वेदसान्निगोत्रंत्र हारैवसंगायत्रंछन्दो।यजुर्वेदस्वभारद्वाजगोत्रविसुदैवसंत्रैष्टभन्द।सामवेदस्यकाश्ययमोनरुदैवसंजागतं लन्दोडपर्ववेदस्सपैतानगोत्रमिन्द्रदेवसमानुभन्दः ऋग्वेदोरुपवर्ण: पद्मपत्रापनासःसुविभक्तग्रीवः कुचि तकेश:श्मश्रुपिगासप्रमाणेनडिरलिमात्रोयजुर्वेदः। दीर्ष:कंपोलस्ताम्रवर्णोकांचननयनंआदिसवर्णेनर्ष चारलिमात्रःसामवेदोनिसंरग्वीशुचिःवासशमीदान्नोशमीदण्डाकांचननयनश्वेतवर्णेनषउत्रिमात्रोऽपर्ववेदस्त स्मश्रण्ड:कामःकामरूपीसुरकर्माश्वेतसाध्यवशीसजलमूर्ड निगालव:सदारजुष्टःपरलिपान्यपरनिपत दंदैवतरूपंगोत्रप्रमाणन्दोवोवर्णमन्निाजमजन्मनिवेदयारोभवन्तिजन्मजन्मनिवेदधारोभवन्तिअप्रहितः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48