Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit सामवेददतिकिलेतिप्रसिद्धीसहस्रभेदाआसीत्मसहस्रभेटमध्येशकेगवजणाभिहनाअनशः अन्ध्यायेची याना:नीमन्तेविद्यताखलइति शेषान्महतान्शारखापाठकान्याख्यास्यामः आसुरायणीयावासुरापीमा वार्तान्तरायापालजग्वैन विधाः प्राचीनयोग्याराणायनीयातिाराणायनीयानांनभेदाभवंतिराणायनी या:शायायनीयाः सत्यसमुहूतःखल्बलामहाखल्वलालाङ्ग-गलाः कौथुमीगौतमीजैमिनीयानिातेषामध्यय नंअशसामसहस्त्राणिसामानिचचतुर्दशान्याशतानिदशानिर्दशसप्तसुवालखिल्पःसुपर्णःप्रेसमेतत्सामगण स्मतमाअथप्रकारान्तरेणाहातवरणायुयानांसप्तभेदाभवन्तिाराणायनीयाासाससमग्राः।कालेया महाकाले यालाङ्ग लावनाः शशार्दूलाः॥कौथुमाश्रेनितिकौथुमानांषट्भेदाभवन्तिाकौयमाः॥आसुरायणाः॥२॥बाना मनाः॥३॥प्रानलिदैनभूतः॥४॥प्राचीनयोग्या:॥५मनेगमीयाः९॥इतितेषांकौथुमादीनामध्ययनम्॥अशीनि शतमाग्नेयंयावमानंचतःशम्॥ऐइंतुषद्धिंशतिमानिःगायन्तिसामगास्तानिसूतानिअपीसेचण्डाउत्कृष्टाने चण्डतरा:अत्युत्कृष्टाभवन्तिशिष्टानियतिरिक्तानिअधीसपठित्वाशिष्टाविंशतिकोभवन्तिशिशपामाणिकान्। भाविंशतिशिष्टेषुवाशिष्टभागाःप्रवेशयोग्या:शिशअशाविंशतिगणानांपूरका:सर्वश्रेष्टशभवतीत्यर्थः। तत्रसक्तेष Vलाः॥ कौथुमानासतभेदाभवानालासुवालखिल्पः सुपर्णः Tuenाचीनयोग्यकीयमानावट दाभवाननीयाः।सासलमाः For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48