Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 दुपग्रन्थाः अध्या या:समीपेउक्ताः चतुश्चत्वारिंशत्॥मन्त्रश्च ब्राह्मणञ्चमन्त्र ब्राह्मणेतयोः मन्नब्राह्मणयोः/ -वेदतिसज्ञातदुक्तम्॥मन्त्रब्राह्मणयोदइतिनामषेयमित्यक्शारवीयप्राति शास्वीयभाष्यका रेणआपस्तंबसामान्यसूत्रभाष्यकारेणकपर्दिनापूर्तस्वामिनाचमन्त्रनामसंहितामन्त्रस्तारमन्त्ररूप संहिनायाःतन्मध्येएवतदग्रेब्राह्मणवेनपठनमित्युभययापिसंहिताखेनपदखेनक्रमलेनचपठेनंत्रिगुण पठनमितिसमन्त्रब्राह्मणयोर्वेदत्रिगुणमत्रपतसस्यार्थः। एतादृशपठनंशाखायाअध्ययनसयजुर्वे। दस्तच्चतैतिरीपणाखायामेवास्तिातियाहिसंपश्यामिप्रजाअहमिडप्रजसोमानवारितिसंहितामन्त्रः।एतसे ब्राह्मणसं हिनायामेवतद्ग्रएवसंपश्यामिप्रजाअहमित्याहयौवन्नएवेतिब्राह्मणमित्युभयोरपिसंहितालेन पदत्वेनक्रमत्वेनपठनंत्रिगुणितपठनंभवतिाएतारशमदाहरणान्तरमाहामामरणशनामृतस्यपूर्व भामुषिविदर्भपितिसंहितामन्त्रः एतस्वब्राह्मणंसंहितायामेवतदएबसंहितारूपेणवर्तते।तत्कथन त्यपेक्षायामाहामामगंभ्णनशनामतस्पेत्यश्वाभिधानीमादत्तइतिब्राह्मणम्॥अनमोरपित्रियुणवेनप म्॥उदानश्शानदानशखरितश्चस्वरास्त्रायइतित्रिगुणेनपठनंभवतिाएतेत्रिगुणा:कस्साअपिशाखायांनभन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48