Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चव्या न्निाकिंतगाथायन्यत्वाताएवमन्यानिबहून्यपिवाक्यानिसन्नितानिविस्तरभयानोक्तानिमितःकारणात्। १न्येशारखान्नरास्मताः॥ तेषामध्ययनंप्रवचनीमाश्चेतिएतेषांशारखानांअध्ययनंप्रवचनीयाःप्रतिवचनीयलेन समाप्तमित्यर्थः॥२॥ इतिचरणमूहेहितीयखण्यास्मासमानासामवेदस्पखिलसहस्त्रभेदाभासीदलच्या येषधीयानास्लेवजेणशक्रेणाभिहनाःप्रनया:शेषाप्रवस्याम्यासुरायणीयावासुरायणीयाःप्रान्जलदिन। भिषा:प्राचीनयोग्यानयोग्या चेतितत्रराणायनीयानामनवभेदाभवन्तिराणायनीयाःशास्यायनीयाःसास मुदलाःखल्वलामहाखल्बलालीगलागीथुमागौनमाजेमिनीयातितेषामध्ययनमष्टादशानिदशतिदश सप्तसुवालखिल्या:सुपर्ण:प्रेस्यएतत्सामगणंस्म नम्॥३॥आसाषोडशशारखानांमध्येतिनःसारखावियन्ता ताश्वगर्जर देशकोय मी प्रतिस्थागकर्नाटकेजैमिनी प्रसिद्धा।महाराष्ट्र देशेराणायनीयाचे तिाएषामध्या यनम्॥अष्टौसामसहस्राणिकन्दोगार्चिकसंहिता।गानानितस्पवक्ष्यामिसहस्त्राणिचतुर्दशा अटीशता निज्ञयानिशोत्तरास्तथैवर॥ब्राह्मण चोपनिषदसहस्त्रत्रितयंतथा॥३॥ // अथवंदस्युनवभेदाभवन्तिारा पैप्पलादान्ताःप्रदान्तास्तोताऔताब्रह्मदापलाशोनकी वेददशीचरणमूहविद्याश्चेतितेषामध्ययनपत्र 1 For Private and Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48