Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुनिसत्तमायाज्ञवल्कोपिमैत्रेणप्राणायामपरायणः॥तुष्टावप्रणतंसूर्यपजूंष्यमिलिषत्तमः॥अस्पार्थः॥यजुर्वे दोत्तरेरिसादिनासप्तविंशतिः यज्ञप्रधानशास्वानांसख्या॥ब्रह्माण्डपुराणोक्तषडशीतिशारवाभेदस्तुप्रति शाखाविवक्षयाताश्च शुक्लयजुः पञ्चदशकंसहेत्येकशाखाआपसंबोक्ताइतिद्रष्टव्यम्॥याज्ञवल्क्येनर्दित जुमिस्तैत्तिरीयशाखाबभूवातेयाज्ञवल्क्रयतिरिक्तावैशंपायनसशिष्याःयाज्ञवल्क्येनार्दितं विप्ररूपेणग्रही तुमनुचितमितितित्तिरपक्षिणोभूत्वायाज्ञवल्क्यविसशनियषिजगहः॥ततस्ता:शावास्तैत्तिरीयाबभूवरित्य र्थःयाज्ञवल्क्पयतिरिक्तानांचरकाचर्युसज्जानिर्वक्ति॥चकाराचर्यवस्लेवैवरणान्युनिसतमेतिावराचर्यव मितिपाठेवरणाद्यजषाग्रहणात्॥आचर्यवनकरित्यर्थःहायजूंषिवैशंपायनेनाधीतानियाज्ञवल्क्यस्ततोब्रह्म न्छन्दास्पधिगवेषयन्।।गुरोरविद्यमानानिसूपतस्पेर्कमीश्वरमितिभगवतोक्तेः। याज्ञवल्काउवाच॥नमःस वित्रेद्वारायमुक्तेरमितितेजसेऋग्यजुःसामरूपायत्रयीधामात्मनेननःपस्सेवमादिभिलेनस्तुपमानःसवैरवि गवाजीरूपधरःप्राहवजनामभिवांछितम्॥जाग्यवल्क्यस्तथाप्राहप्रणिपत्यदिवाकरम्पयजूंषितानिमे देहिया ||निसन्तिनमेगुरुः॥पाराशरउवाच॥ एवमुनोददौतस्यैयजूंषिभगवान विअयातयामसज्ञानियानिनवेतित For Private and Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48