Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तोगुरुरप्याहकुपितोपिपलन्वया॥विप्राकमन्नाशिष्येणअपीतंतुसज वितिादेवरातसुतःसोपिविदित्वा यजुषांगणम्॥ततोगतोथमुनयोदहशुस्तान्यजुर्गणान्।यजूषीनिरीभूत्वातल्लोलुपतयाददः।तैतिरीयाइ तियजुःशवाआसंत्सुपेशलाः॥याज्ञवल्क्यस्वतोब्रह्मन्छन्दास्यधिगवेषयन्।।गुरोरवियमानानितपरतेपेक मीश्वरम्॥याज्ञवल्क्यउवाच॥ॐनमोबगवतेत्यादिाजीर्णभुक्तेउविष्टवान्तेयातयामशब्दतिनिघण्टुः॥ए वमेवार्थःयातयामयजुःकासउपसरमित्यतंन्तुष्टशवाएवमुक्तःसभगवान्बाजीरूपपरोहरिः॥यजुष्ययातया मानिमुनयेदात्रसादतः॥यजुभिरकरोकारवादशपचतथाविभुः॥जग्रहर्वाजसन्यस्ताःकाण्वामाध्यदिनादयः इत्यादिपर्यालोचनयायजुर्वेदत्यागानन्तरं देवरातसतेनअबाह्मणत्वभियासवितासूोवाजीरूपेणवाजभ्यः कैमरेभ्यःवाजेनवेगेनवासन्यस्तास्यक्ताः शाखावाजसनेयीसंज्ञाशाखारण्डबपरिहारार्थचातुर्वेयत्वसव्या संरक्षणार्थचवाजीरूपेणसूर्येणायातयामानियजूंषिमुनयेपत्तानिनैर्यजुर्मिरुपरितैःसमनिस्ताबाजसंन्यः पत्र दशशारखाअकारोत्तस्माच्चमुनेःकाण्यामाध्यदिनादयःअध्ययनंचक्रः पञ्चदशभवन्ति अथप्रसङ्गात्यज र्वेदस्वशाखाप्रणयनविचार किंचिदुच्यतेतित्रयजुर्वेदस्वप्रथमः।तथाचविसुपुराणे॥एकरवयजुर्वेदस्तंचत For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48