Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir चा-व्या-प्राच्योदय नेत्यानस्लोदिशामावाजसनीयवेदोत्पत्तिःअग्रेवल्यामः॥तरदेशोषुवेदशाखयोविभागउच्यते। 14 तच्चमहार्णवे॥टायच्यामध्यरेखाचनर्मदापरिकीर्तितादिक्षिणोत्तरयोर्भागेशाखाभेद श्वउच्यते॥नर्मदादक्षिणे | भागेआपस्तमाश्च लायनी॥राणायनीपिप्पलाचयज्ञकन्याविभागिनः।।माध्यंदिनीशारखायनी कौथुमीशौनकीत थानर्मदोत्तरभागेवयज्ञकन्याविभागिनः॥तुङ्गारुस्सातथागोदाससादिशिखरावधि|आआन्ध्रदेशपर्यन्तंबद। चश्चाश्वलायनी। उत्तरेगुर्जरेदेशेवेदोबदचकीर्तितः।कौषीतकीब्राह्मणवशाखाारखायनीस्थिता।आन्ध्रादिद क्षिणाग्ने यी गोदासागरआवधियजुर्वेदस्तुतैतिर्योआपस्तम्ब्रीप्रतिष्ठितासह्याद्रिपर्वतारंभादिशांनैऋत्यसाग रात्॥हिरण्यकेशीशारखाचपर्शरामस्यसंनिधौ॥मयूरपर्वताचैवयावर्जरदेशतःच्याप्लावाययदेशानुमैत्राय णीप्रतिष्ठिताअङ्गवङ्गकलिङ्गःश्वकानीनोगुर्जरस्तथा।वाजसनीयशारखाचमाध्यंदिनीप्रतिष्ठिता॥ऋषिणाया। ज्ञवल्क्येनसर्वदेशेषविस्ततावाजसनीमवेदस्यप्रथमाकाण्वसम्मकेतिामासशिष्योवैशंपायननिस्दारयो यजुर्वेदंपठित्वाशिष्यान्चकारनच्चभागवतावैशंपायनशिष्यावैचरकाप्चर्यवोभवमायचेरुर्ब्रह्महत्यायाम रामः पर्णस्वगुरोर्वतम्॥याज्ञवल्क्यतलिष्योअहाहोभगवान्कियत्ताचरिते पल्पसारेणचरिष्येहंसस्तरमाइय||१४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48