Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चव्या-माख्यासामानाच्यारण्याचरणमूहसआयखण्डस्पतेनवै।यथामतिविरचितारुसदेवप्रसादतः॥यजुर्वेदस्य 13 षडशातिभेदाभवन्तितत्रचरकानामहादशभेदाभवन्तिचरकााहरका:कठाःप्राच्यकठाःकपिलकठाश्चाराय णीयावारायणीयावानिवेयाःश्वेता:श्वेततराऔपमन्यवःपाताण्डिनीयामैत्रायणीयाश्चेतितत्रमैत्रायणीयाना। मसप्तभेदाभवन्तिमानवादुंदुभात्रैकेयावाराहाहारिद्रवेयाश्यामाश्यामायणीयातितेषामध्ययनमोरातयः सहस्राण्यधीत्यशारखापारोभवतितान्येवाद्विगुणान्यधीत्यपदपारोभवतितान्येवत्रिगुणान्यधीत्सक्रमपारोभ वतिषडंगान्यधीत्यषडंगविवतिशिक्षाकल्पोयाकारणनिरुक्तंन्दोज्योतिषमिसंगानितत्रप्राच्यामुदीन नैऋत्यांनैर्ऋत्यास्तत्रवाजसनेयानामसप्तदशभेदाभवन्तिजाबालाबहयाःकाण्वामाध्यंदिनाःशापीयास्थापा यनीयाःकापालाःपौंड्रवत्साःआवटिकाःपरमावटिकाःपाराशर्यावैयेयावयाऔधेयागालवावेजवा कात्या मायनीयाश्चेनिप्रतिपदमनुपर्दछन्दोभाषापर्मोमिमांसान्यायस्तर्कइसुपाङ्गानिभवन्सुपज्योतिर्थसाइ-लक्षणंप्रति ज्ञानवाक्यःपरिसङ्ख्याचरणमूहःश्राद्धकल्पःप्रवराध्यापश्चशास्त्रक्रतुसङ्ख्यानुगमयज्ञपार्थानिहोत्रंकंपश रामः वोस्थानिकूर्मलक्षणमित्यष्टादशपरशिष्टानिभवन्तिद्वेसहस्रशतेन्यूनेमन्त्रेवाजसनेयकेयुक्तंपरिसङ्ख्यात 13 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48