Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चव्या-देवेभ्यःकाण्डऋषिभ्यःसाहितीभ्योदेवना-पठेपनिषद्मोयानिकीभ्योदेवतभ्यउपनिषदोवारुणीभ्योदेवताभ्यउप 12 |निषद्मोहयवाहायविश्वेभ्योबरुणेभ्योनुमसैस्विष्टकतेचश्यकस्वाहाकारेणहत्वासाहतिभिवपुनःपरिषिञ्चति समाप्लेचैवयजुषातर्पयतीनि अन्तेर ताग्निसोमाद्याः पजुषापदैनसहतर्पयेत्॥यहाभूस्वास्तर्पयामीत्यादिया जुषातर्पयित्वाइम्यादीस्तर्पयेदित्यर्थः।महार्णवःएवंद्रग्वेदिनांकाण्डऋष्यादिलेभाखिएरुतस्तेषांस्थाने ॥शतर्चिभ्यत्सादिमहानाम्नीभ्यत्यन्तंप्रारक्तातनोवेदादिमारभ्यसन्ततमधीमीतेनैतस्यान्तरानध्यायोनास्सा न्तराजननमरणेअभूचिः अशौचनेत्यर्थःानान्तरायाहरेजविरामेद्याक्तमधीपीतायावत्पर्यन्तंपठेत्तावत्पर्यन्ती नविरमेत्रान्सच्चवदेदिसर्थःपदन्तरविरमेत्रीन्प्राणानायम्पप्रणववाप्रविधापयावकालमधीयानसर्वविणे |निशान्तारंसंग्रामात्संयम्पारण्पसलिलंलोप्यपरिदध्यात्॥निशान्तरंसन्यानिशादीन्लोप्मविश्स्पासमापयेदिया र्थः।आदावन्तेचब्राह्मणभोजनंदक्षिणावदद्यादितिमहार्णबोक्तम्॥॥अथकमलाकरवायएतेनविधिनावेद मधीयीतसततःपूतोवेदोभवतिमनःशुद्धिश्वभवति।वेदरूपोभवतीसर्थःगद्वाभ्यापारायणाभ्पाऋभिश्याभो रामः जनदहाधीतेनतेभ्यःप्रमुच्यतेत्रिभिर्बहुभ्यःपतनीयपातकेभ्यःशूदायारेत सित्वागङ्गासुवन्निमज्पश्चभव 12 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48