Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च-या-मपारायणंमुत्तमभवतीतिचात्रश्लोकः॥प्रगायेनपुरादानंदृष्टाद्धोमहामुनिः अर्थवसंक्रमब्रयाद्देवतायाना 11 स्वतः॥अतोऋग्यजुषांबहणंपदेःखरैश्वाध्ययनंतथात्रिभिःअस्वार्थः अतोपिअस्मादपिहेतोःक्रमःअथर्वानुभ वति॥क्रमेणरुत्वाऋग्वेदपारायणेऋचाहणसाधारणभवति।दामस्यमेवपाठइतिास्वरमात्रादिरूपेणनि चयोभवनि।तथायजुर्वेदपारायणेयजुषारहणनामसाधारणस्वरमात्रादिरूपेणइदामित्यमेवपाठतिनिश्चयो भवतीसतिदेशइसलंप्रपञ्चेन अयपारायणविधिः। अनादीकलशस्थापनायुक्तंमहार्णवतीर्थदेवालयेगे हेप्रशस्लेसुपरिकते।कलशसुदृदंतत्रसुनिर्णितंसुभूषितम्॥पुष्यपल्लवमालाभिश्चंदनैःकंकमादिभिःमिति || कायसंमिश्रवेदिमध्यन्यसेनतः॥पञ्चाशद्भिःकुशेकार्योब्रह्मापश्यान्मुखस्थितःस्लिापितःस्थापितःकंभेचन हःअतुर्मुखः॥वसजान्चारुतिवेदमुत्तराग्रेःशैःकतम्॥ब्रह्मोपचानेदुखातंततःस्वस्त्पयनंपठेत्॥प्रनिष्टकार येत्पश्चात्यूजासोमथोच्यते॥यज्ञोपवीतेनैवेद्यवस्त्रचन्दनकुंकुमैःस्त्रियूपदीपताम्बूलैरेनैयापिपितामहम्॥ ब्रह्माजज्ञानमितिवागायत्र्यावाप्रपूजयेत्।उपाध्यायसंपूज्ययथापाउंपठेततःततोहोमादिवश्यमाणविधि रामः नारुत्वापठेदित्यर्थः। तत्रैवबौधायनःस्थण्डिलंकल्पयित्वाग्निमुपसमाधायनंपरिस्तीर्याज्येनैताभ्योदेवताभ्योज 15 For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48