Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेतत्सकलंसशुक्रियम्॥ग्रन्याश्वपरिसड़ख्याताब्राह्मणचतुर्गणम्॥तत्रतैत्तिरीयकानामदिभेदाभवन्ति | औल्याकाण्डिकेयाश्चेतितत्रकाण्डिकेयानामपञ्चभेदाभवन्त्यापस्तंबाबौधायनीसत्त्वाषाढीहिरण्यकेशीमा पेयीचेतितत्रकठानान्तूपगायतु विशेषचतुश्चत्वारिंशत्युपग्रन्थानिमन्त्रब्राह्मणयोर्वेदस्त्रिगुणंयत्रपठ्यते॥ यजुर्वेदम विज्ञेयोन्येशारवान्तरास्मतास्तेषामध्ययनंप्रवचनीयानि॥२-यजुर्वेदस्यषडशीतिभेदाभवन्तिा त्रशाखाभेदोग्राह्यःषट् अशीति दास्यर्थः।तत्रचरकानामहादशभेदाभवन्तिाइतिस्पष्टार्थःगतेकेभेदाः। चरकाः॥आहरकाः॥कठाः॥प्राच्यकठाः॥कपि-लकला:आरायणीयाः॥वारायणीयाः॥वार्तान्तवेयाश्वेताः श्वेततराः॥ोपमन्यवः।मैत्रायणीयाश्चेतिदितिमैत्रायणीयशाखागणाइत्यर्थः।मैत्रायणीयस्तुयाजसनीय वेदाध्यायीमानवकर्मसूत्रम्॥तेषामध्ययनमष्टोत्तरशतंयजःसहस्राण्यधीत्यशाखापारोभवति। तेषामध्यय निदिवत्वारिसद ध्यायाः॥अष्टशताधिकसहस्त्रमन्त्रात्यर्थः॥नान्यहिगुणान्यत्य पदपारोभवतिाहिवारपटना त्य दपारायणफलंभवतीत्यर्थः॥तान्येवत्रिगुणान्यधीसक्रमपारोभवति॥त्रिवार पटनाक्रमपारायणफलंभवतीत्से र्थः॥पदक्रमाध्ययनंभवतीत्यर्थः। तत्राचाउदीच्यांनैऋत्यांनैर्ऋत्सास्तत्रवाजसनेयानांपादशभेदाभवन्ति॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48