Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्नदशाधिकात्अष्टोसूक्तानिबाफलस्याधिकानीत्यर्थः॥प्रतिते॥युवंदेवा॥यमलिजः॥दमानिवामिनिचत्वारिका लरिवल्पसूक्तानांलोपत्यर्थः॥ ॥यस्तान ग्विवेदचेवाप्यचीतेसनाकष्टंभजतेहशश्वत्॥अस्यार्थः॥याना नगर्थवित वेदततःहवनपारायणेचअधीतेस:वेदिताध्येताचनाकष्टशश्वत्सदाभजतेाहप्रसिद्धी॥ तोमुलोक मेत्युततस्मान्नप्रयवतेहीत्यर्थः॥ ॥अथपारायणफलंतदक्तमारण्यकेयस्विसन्धिविवर्नयतिनं निर्मंजस्यरूपमथयछ अक्षरेअभिव्याहरतितप्तण्णस्याग्रउएवोभयमन्तरेणोजपन्याभवत्यन्नायका मोनि यावर्गकामःप्रतणमुभयकामउभयमन्तरेणेति॥अस्पार्थः॥डयोःपदमोरक्षरयोापिसन्धिस्तस्य अविच्छे दाध्ययनंतनिर्भुजंसंहितापारायणमुच्यते।मुपदेअक्षरेवासन्धिमकुर्वतोच्चारणंतत्रतपणंपदपा रायणासंहितापदाभ्यामुभाभ्यांव्याप्तमुभयमन्तरेणक्रमपारायणमित्यर्थः॥तथाचसतित्रिभिःकृत्त्वाखरास्व रविजानातिमात्रामात्रांविभजतेसासंहितेतिएवमेतांसंहितायोवेदसन्धीयतेप्रजमापशुभिर्यशसाब्रह्मवर्च |सेनखर्गेणलोकेनसर्वमायुरेतीति।तस्माक्रमातेद्वैपदेसंहिताटैपदस्वरश्चनसिध्यतिपदेसि उत्तरा परम्भःकर्तनशक्यते॥अतश्चपादार्चऋक्सूतसिध्यर्थभगवतापाचालेनस्थापितानांपारायणाकर्मणक्र For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48