Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च.या-पत्यणेनिश्चयेनत्यर्थः॥वर्माःसज्ञानसूक्तसचत्वारश्वावभीलिताःसज्ञानसत्तस्पचखारोवर्गाश्चात्रमिलित्वा 1. शारिकसहस्पमित्यर्थः। एवंषारायणेप्रोक्तानचांसंरझेनन्यूनतःएवंपूर्वोक्तप्रकारेणवर्गस्ऋन्यूनसंख्य नदशचस्सपञ्चकत्रीण्पर्धर्चस्मऋक्कमेत्यर्थःएवंचतुर्विधपारायणेपिज्ञेयम्॥समानीव इतिशाकलानां // तक्रारलिबाफलानामित्यत्रबाफलशारवाध्ययनमनुक्रमणिकारताबुक्तम्॥गौतमादाशिजःकुत्सः पारुच्छेपाहणे परः॥कत्सादीर्घतमेत्येवंबाफलाध्ययनेक्रमः॥अस्याःगौतमादौशिजःकुत्सः॥उपश्यन्तोपनासत्याभ्याम्॥अग्नि होतारमामस्तोमम्॥वेदिषदेगएषवाकलक्रमसः ॥अत्रैवमुक्तउत्तममण्डलेनवकेअनुक्रमविपर्यासः॥ तनास्वादोरभक्षिसत्तान्तेअभिप्रवःसुरापसंप्रसुश्रुतंमितिसूक्तयंपठिखा॥अग्रआयाह्यग्निभिरितिपठेत्। ततःआप्रवाध्यायेगौर्षयेत्यनुवाकोदशसूक्तात्मकोशाकलस्सापञ्चदशसूक्तात्मकोबाकलस्यातत्रोचते।गौ यतिसूक्तानन्तरंयथामनासावरणोपयथामनौविवस्वति॥उपमन्त्वाएततइन्द्राभूरीदिन्द्रस्य॥इत्यत्नानिपत्र सूक्तानिपठित्वाआवागिरोरथीरिवेतिपठेयुः॥अन्तेसंसमित्सूक्तानन्तरंपञ्चदशऋचात्मकंसज्ञानमुशनावदत्त रामः हिंयोगवणीमहइत्यन्तंवेदसमाप्तिरितिबाफलशारवाध्ययनंएवमध्ययनाभावातशाखाभावइयर्थः॥सक्तसहस्रस 10 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48