Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जतिषजतिगायत्रोवैपुरुष:पाइताः पशवतिब्राह्मणम्॥अत्रोदाहरणम्॥पवस्वसोममन्ट्यान्नितितिस्रोनित्यहि पदागायत्यतिसर्वानुक्रमणी॥हिपापुरुषोवीर्यत्रिष्टाविराड्यामनयो विश्मयोईि पदयोरयंपुरुषः॥ अत्रोदाहरणम्॥आवांसम्नेव रिमन्॥प्रत्यञ्च मर्कमनयन्॥परिसुवानोगिरि०॥जगतीपादइति॥एवंसर्वव्याप्ती भवतीत्यर्थः॥छन्दांसिजजिर इतिश्रुतिः। तथाचशतपथब्राह्मणेतदाहः किछन्दा:कादेवताग्ने प्रतिष्ठेइति द्विपदाः छन्दोविमुर्दैवताप्रतिष्ठेतिायथाविस्मुःसर्वव्याप्तःतथाविराटुकुन्दस्सर्थः॥विराट्रन्दस्तुचतुष्यदा|| त्रीण्यर्षायापजनपादाकर्तव्येति॥अत्रकिंप्रमाणतच्चोयताएकपादयोद्विपदोदिचक्रमेहिपात्रिपा दमभ्येति पश्चात्॥चतुष्यादेतिहि पदामाभिस्वरेसंपश्यन्यक्तीरुपतिष्ठमानः एक पदाहिपदानित्याहि पात्रि पादमभ्येतिएकीभूताभवन्तीत्यर्थः॥अस्सोदाहरणम् अग्निहोतारंमन्ये दसम्॥याऊया रुपाअग्रेअर्ध|| रतस्यबिभाष्टिमनुवष्टि तिद्विपदा।चतुष्पदा॥पञ्चानतायुं०॥रका_विनदाएकार्थ द्विपदा एकापञ्चपदाअध्ययनेाहिईि पदास्तचःसमामनंन्तीत्यत्रसमपादग्रहणात्असमानपादाविरुद्धातहि रामः पडित छन्दो पञ्चपदाभवतितस्सद्वितीयभेदविराट्तस्मात्सवपादत्वं प्राप्तम्॥समपादावाअसमपादोविराट् For Private and Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48