Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नव्या-त्यधिकचतुःशतदशसहस्त्राणीति॥१०४७२॥एतत्सडरमानिसद्विपदानमितिक हिपदासहितं उत्तापहवनामा यनाभ्यासमानासानित्यहिपदा आसांसव्याउपलेखायामातवासापरसियातिषक्तुनउरोदेवाविद्वेषांस्य यावाजमदिराआवासुम्नेतेतेदेवायरायस्कामःप्रतिनस्तोमंखायुधास:पितु पुत्रःसनोवाजेषुगावोनयूथ पवस्वसोममन्दयन्नितितिस्त्रःपरिसुवानोनभिर्येमानःप्रत्सवमर्कमनयंकुचीभिरितिद्विपदैकपदाहावि शतिस्तासांसप्तदशहिपदाएकपदाःपञ्चेतिहवनाध्ययनेविपरीतासानैमिनिक हिपदानाःआह्वर्गरूपे णापश्चानतायंदशरयिर्नदशवनेषदशश्रीणंदशशुक्रःशुभुकादशवनेमपूर्वीर्दशाग्नेवन्ननवार्यग्नेभवष प्रभुकैतुदशराजाराष्ट्रानांदशकमक्कादशबभुरेकोदशपरिप्रधन्वदशतन्तेसोतारोद्वादशेमानुकंचला यायाहिवनसाचत्वारीतिनैमित्तिकतिपदाचत्वारिंशोत्तरशतमिति॥हवनेएकैका अध्ययने॥आसांअन्सा एका उर्वरितासानित्सद्विपदा उक्तनपरिभाषायाम्॥विंशिकाद्विपदाविराजस्तदर्धमेकपदादिपिदास्तचः समामनन्तिअयुध्वंत्साहिदेवेति॥हिर्दिपदास्तचःसमामनन्ति॥यस्पसूक्तस्साहिईिपटा:समामनन्तितास्तचः रामः अध्ययनेचतुष्यदा:रुत्वेत्सर्थः।अयुदचन्साहि पदैवासूक्तस्या! युजोयानभवन्तितास्वन्यानित्याद्विपदैवा॥ 7 For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48