Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ईदइत्यर्थः॥अश्रुतिः।।समाचिस्तौनसमविविष्टःसंमातराचिन्त्रसमदुहातइत्यनयानचापरिहारः॥दक्षिा णवामहस्तौसमौकर्तत्वाआसमानावित्सर्थः॥अथाध्ययनेक्सङ्ख्योच्यते॥षण्णवत्यधिकचतुःशतदश| सहस्राणीति॥१४॥ताःसाहितनैमितिकहिपदाश्चत्वारिंशोनेरशतसहितदशसहस्राणीति॥१०५ईसंज्ञा नमुशनावदत्तूक्तस्सपञ्चदशर्चकीरुत्यएवंपारायणेकृसङ्ख्या॥१.५॥ऋचांदशसहस्राणीतिवचनस्या सव्यापूर्णाभवतीत्यर्थः॥एकाउर्वरितासाभद्रन्नोअपिवातयमनःइतिपादाधिक्यमनुक्रमणिकारत्तावप्यु // तः।भद्रपुच्छमित्यारण्याअयसज्ञानसूक्तम्॥ ॥सज्ज्ञानमुशनावदत्मज्ञानंवरुणोवदत्॥संज्ञानामिन्द्र श्याग्निश्चसज्ज्ञानंसवितावदत्॥सज्ञानंनखेभ्यःसज्ज्ञानमरणेभ्यःसज्ज्ञानमश्विनायुवमिहारमासुनियताम गयलक्षावांसंवननंपुत्रोअङ्गिरसाभवेत्पतेननोद्यविश्वेदेवाःसंप्रियांसमजीजनन्।संवोमनांसिजानतांसमाकू|| तिर्मनामसि असोयोविमनाजनस्तंसमावर्तयामसितर्कयोराणीमदे॥१॥नई संसेनादरणंपरिणतया विः॥तेनाअमित्राणांबाहहविषाशोषयामसिापरिवान्येषामिन्द्रःपूषाचसस्तुतः॥तेषांवोजग्निदत्यागमानि मूदानामिन्द्रोहन्तुवरंवरम्।एषुनत्यरषाजिनंदरिणसपियंयथा॥परांअमित्रांरेषलर्वान्दगोरुपेजनाराया। मवितावदतासज्ञाननखानदेवाःसंप्रियांसमजीजननादरणपरिवते तर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48