Book Title: Charanvyuha Vyakhya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यर्थः।सहस्रमेकंसूक्तानांनिर्विशंकंविकल्पितमादशसप्तसुपच्यन्ते।सप्तदशाधिकसहसंसूक्तानीसर्थःn यातवैपदक्रमंएक शतसहस्रवादिपञ्चाशत्सहस्त्रार्थ मेतानिचतुर्दशवासिष्ठानामितरेषांपनाशीतिः॥ एकलक्षादिपञ्चाशत्सहस्रपञ्चशतचतुर्दशवासिहानाम्॥१५२५१४॥वासिष्ठगोत्रीयाणांदन्द्रोतिभिरेकस ततिपदात्मिकोवर्गोनास्तिादतरगोत्रीयाणांपञ्चाशीत्याधिकपदानील॥५॥अथालखिल्यसहिताप दसयाउच्यतेलिसेकंतुबिपञ्चाशत्सहस्रंशतसप्तकम्॥पदानिचाहिनवतिःप्रम.गंशाकलस्पच॥१॥एका लक्षत्रिपज्याशत्सहरसप्तशतहिनवतिश्चाधिकानिपदानीत्यर्थः॥१५३७१२॥पदानिबालखिल्मस्पर्कसं // रख्याशतानिच अधिकानितुसप्तर. 1207 वर्गाअष्टादशास्मताः॥सप्ताधिकहादशशतानिपदानीसर्थः॥१२०॥ इस्साश्वलायनानाम्॥शांखायनानांतुवालखिल्मसहितपदसल्याउयताशाकत्सदृष्टेषदलसमेकसाईन्तु वे देत्रिसहलयुक्तम्॥शतानिसप्नवतथापिकानिचत्वारित्रिंशच्चपदानिचर्चा शाकल्पोमांण्डकगणस्थः॥संहिता पदानि॥एकलक्षत्रिपञ्चासत्सहखसप्तशतचतलिंशदधिकोनिपदानीत्यर्थः॥१५३७४३॥पदानिवालखिल्यस्य रुद्रसयाशतानिच॥षट्पञ्चाशत्वापिकानिवर्गाःसप्तदशास्तथा॥एकादशशतषट्पनाशपिकवालखिल्या For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48