Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मायादादे कमलादण्डवंद्रपः॥ MAHET चन्या-तेमालामालेवपुष्याणांपदानांग्रन्थिरीहिता|आवर्नतेहास्यांकमन्युकांक्रमा:अयशिखालक्षणमाप दोनरंजटामेवशिवामार्याःप्रचक्षते॥अथलेखालक्षणम्॥ ॥क्रमाहित्रिचतुःपशपदक्रममुदाहरेनाध्यकश्या दाविपर्यस्यलेखामाहुःपुनःक्रमात्॥ अथवजलक्षणम्॥बूयादादेमंसम्यगान्तादुत्तारयेयादिवर्गोवा चिवायत्रपठनसम्वजःस्मतः॥अथरथलक्षणम्॥पाट्शोर्चशोवापिसहोत्यादण्डवंद्रधः। अथपनलक्ष णम्॥जटामुकाविपर्यस्पषनमाहर्मनीषिणः॥ अन्यच्चोजराशिवापन:पोक्ताक्रमपूर्वामनीपिभिः॥॥ तिविरुनिलक्षणान्युक्तानिअध्ययन।संहितापारायणम्॥पदपारायणम्जटापारायणम्॥ क्रमदण्ड पारायणाचतुष्पारायणमित्यर्थः।एतेषांशाखाः पञ्चभवन्तिारतेषांवेदपाराणानांपञ्चशाखाभ|| विन्तीत्यर्थः। ॥ताःकाः॥आश्वालायनीहरखायनीशाकलाबाकलामाण्डुकाति॥इतिप्रसिद्धाःतेषामध्ययन मातेषांआश्वलायनीपादिशारखानांसमानाध्ययनसचयति। अध्यायाःषष्ठिः अग्निमीलेअयंदेवायेसादि। 64 चतुःषष्ठिरध्यायात्यर्थः॥मण्डलानिदर्शवनाअग्निमीलेकपुंभकइत्यादिउपाकर्मणिप्रसिपानीत्यर्थःविराम: |गणांपरिसख्यातंद्वेसहस्रेषडत्तरवर्गादिआऋचान्ताःसयावालखिल्यैर्विनाज्ञेयापत्तरसहसहयवर्गः 5 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48