Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधा यणे विरुतिरूपे॥विकातिअष्टभवति।तच जटामालाशिरवालेखाजोदण्डोरथोपनःअटोविरुतयःप्रो क्ताक्रमपूर्वामहर्षिभिरिति आसांमध्येजटादण्डयोःप्राधान्यम्॥तत्कथंम्॥जटानुसारिणीशिवधादण्डानुसा रिणी मालालेखाजोरथश्च॥धनस्तुउभयानुसारित्वात् अस्याः नियमवाक्यानिव्यालीकृतजटापटलेउदा हरणानिचातित्रजटावाक्यम्॥क्रमेयथोक्तेपदजातमेवहिर पसेदुतरमेवपूर्वम्॥अभ्यस्यपूर्वञ्चतथोत्तरेपदे वसानमेव हिजटाभिधीयते अस्यार्थः॥क्रमेयशो केसत्तिक्रमोद्वाभ्यामित्याधु-संक्रमप्रकारे पदजातंपदया वाषदत्रयवाहिरभ्यसेत्ादिवारंपठेत् अभ्यासप्रकाराउत्तरमेवपूर्वम्।। कमवत्पदयंगहीत्वा पूर्वनामप्र यमंउ नरपदमभ्यसेत् ततःउत्तरपूर्वपट्योःसन्धानहाएपूर्व२हिरभ्यस्सोत्तरपदेअवसानंरवंप्रकारेणअध्यय जाभिधीयतेकथ्यताहीतिनिश्चयार्थम्।उदाहरणेनदृश्यते|अनिमीलेईलेग्निमग्निमीलाईलेपुरोहितंपुरो हितमीलईलेपुरोहितमित्यादिज्ञेयम्॥अथदण्डलक्षणम्॥क्रमव्युत्क्रमविपर्यस्सएनश्यकममुत्तरम्।।अर्घ देवम पोक्तःक्रमदण्डोभिधीयते उदाहरणम्॥अग्निमीले. ईलेग्निाअग्निमोले ईलेपुरोहितम्॥पुरोहितमीलेग्निमि त्यादिज्ञेयम्॥अथमालालक्षणम्॥द्याकमविपर्यासावर्चस्मादियोततः॥अन्तंचादिनये देवंक्रममालेतिगीय For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48