Book Title: Charanvyuha Vyakhya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनीत्याराशखायनमित्यन्तेन शारवायनगणः॥रतेषांकाषीतकि ब्राह्मणंआरण्यकचाएनरे यदवार भ्यआश्वलायनान्नाआश्वलायनगणेषांऐतरेयत्राह्मणंआरण्यकआश्वलायनसूत्रमित्यर्थः। तत्रया तंचातयंचत्वारोवेदाविज्ञाताभवन्ति अस्मिन्प्रन्ययटकंदातुर्वेयन्तेनचत्वारोवेदाविज्ञाताभवन्सिार ग्वेदोमवेदःसामवेदो यर्ववेदोलिाइतिस्पष्टार्यवेदाहियज्ञार्थमभित्ररत्नातथाचविसथुराणil योवेदश्यतुल्यादशसाहस्रसंमिनलतोदशगुणः कृशायनोसर्वकामधुकाअत्रान्तरेत्सतोमासअशा शतिमेन्तरे वेदमे कंचनुपादश्यतु मजाभरिदिा असायआयोवेदावेदविभागात्सूर्वकालीनोवेद चतुष्पादःऋगादिचतुझ्यसमूहरू पाशतमाहसभितः दशशतछतंदशशतानितत्साहवंतत्सर्व मित्यादिश्रुतेः अनन्तसनाका अनन्नावले दानिश्रुतिलोवेदासरत्तःकलोयंदशाणादश विषामियर पजविधानिहोत्रदर्शचूर्णमासौचातीस्थानियःसोमतिः ॥तथाचपळवाए महायताइप कम्बाब्रह्मय होदेवयज्ञः पित्तपोभूतयज्ञोमनुष्ययज्ञइति श्रुतेश्वैतानिकागार्हाम रामः दशयज्ञाः अत्रान्तरेवल्लमन्बन्लोअष्टाविंशतिनेवारर इतिशेषःमत्सुतान्यासःकालद्वैपायनश्चत 3 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48