Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 15
________________ ( २ ) स्य संहरण-निराकरणं तत्र तुंगत रंग- उच्च कल्लोलं यत्तोयं तदिव यः स तं भवारिभयदावकराल कीला संभार संहरण तुंगतरंगतोयम् ॥ इति प्रथमवृत्तार्थः ॥ १ ॥ " अथ प्रभोः सर्वगुणोत्कीर्त्तने सुरादीनामशक्ति संभाव्यस्वगर्व परिहरन्नाह - देवा - इत्यादि । देवा:- सुरा नरा मनुष्या उभयेऽपि की दृशा:- विमलबुद्धिगुणा निर्मलमतिमंतो हि-निश्चयेन न अवगच्छंति न जानन्ति । हे देव ! निखिलं समग्रं गुण संचयं गुणवृन्दं ते तव । अतो मंतु ज्ञातुं न नैव तं त्वगुणसंचयं समं सर्व मिन्नोको प्रयुज्यमानत्वान्न पौनरुक्त्यं । अथवा समं सप्रमाणं कतिपयं भलं समर्थो जडपुंगवो - महामूर्खोह मित्यात्म निर्देशे । ततः किं करोमीत्याह- किंतु तथाप्यर्थे हे देव ! तव गुणाणुमेवज्ञानादिगुणलेशमेव उच्छामि गृहीतधान्यावशिष्टकणादानमिव स्तोकं २ गृहामीत्यर्थः ॥ २ ॥ अथगुणलवग्रहणमेव सकलेऽपि स्तोत्रे प्रादुर्भावयिष्य जाह देवानरा विमल बुद्धिगुणाहिनावगच्छन्ति देव ! निखिलं गुण संचयन्ते । मंतुं न तं सममलं जडपुंगवोह छामि किन्तु तव देव ! गुणाणुमेव ॥ २ ॥ pop वीरही सुरसिंधुर सिद्धसिन्धुडिंडीर - पिण्डधवला गुणधोरणी ते । गोविंदवारिरुह संभववामदेव मायाविदेव निवहे न मलीमसा वा ॥ ३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55