Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 37
________________ ( २४) पुनः कीदृशः? सुष्टु धाम-तेजस्तस्य श्रा-श्रीस्तस्याःसुष्टु धाम.. ग्रहं सुधामासुधाम ! 'मा' इत्याश्चर्ये संबोधने वा ॥२॥ घनांभाषनाभाऽघनाभाषनामा कलापं कलापं कलाकलापम् । गदामोगदा मोगदा-भोगदाभो, दितानंदितानं दितानंदितानं ।। ३ ॥ महा वामहावाऽऽमहावा महावा गतारं गतारंगतारं गतारं । समाया-समायाऽसमायाऽसमाया भवेशं भवे शंभवेशं भवेशम् ॥४॥ युग्मम् ॥ व्याख्या-घनामा, महावा, अत्रापि वृत्तद्वयेन संबनधः । हे भव्य ! भवे-संसारे मह-पूजय पार्श्वजिनं प्रक्रमात्संवध्यते। कीदृशं जिनम् ? घनस्य-देहस्य प्राभा-कान्तिः (यस्य सः) घनाभा प्रघनाभः अघस्य-पापस्य नामो-विनाशो यस्मात्स अघनाभः, 'णभतुभ हिंसायामिति धातुपाठवचनात् , मासमन्ताद् धनः-प्रचुरः आमाकलापः-शोभासमूहो यस्य स प्रघनाभाकलापः, ततो विशेषणत्रयकर्मधारयस्तम् । पुनः कीदृशं ? कलानां-विज्ञानानाम् आपः-आप्तिर्यत्र स तम् । पुनः कीदृशं ? कलो-मधुरः अपङ्को-निष्पापो सापो वचनं यस्य स तं कलापङ्कलापम् । पुनः कीदृशं ? गदानां-रोगाणां प्राभोगोविस्तारस्तं दाति-लुनाति यति-खण्डयति वा यः स गदामोगदाः विष्प्रत्यया, भोगस्य-सुखस्य दा-दानं तेन प्राभाति बमस्ति-शोभते इति भोगदाभम् औषधकल्पं फर्मरोगापहारित्वात् , यदुदित-वचनं तेन आनन्दिता -माहादिता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55