Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 49
________________ ( ३६ ) संयोगो यत्र स तं घनतमगमसंगमं । पुनः किविशिष्टं श्रीजिनेन्द्रागम-संगिभिः संगयुक्तैजनैर्दुर्गमं दुज्ञेय । पुनः 'किंभूतंसन्नमतां प्रणमजनानां नाकिभूमीरुहं कल्पवृक्ष सामनाकिम्मीरुहं । पुनः किंभूतं जंग-संचरिष्णुं । पुनः किंभूतं मुके मोक्षस्य मेद्यन् पुष्टीमवन् महान् आनन्दोऽमन्तसुखमहादो यस्मात् स तं मुक्तिमेदयन्महानन्दं । पुनः किंभूतं-भान न्द एव माकन्दः सहकारस्तत्र राधस्य वैशासस्व प्राममो राधागमस्तं आनन्दमाकंदराघागमं ॥ ३ ॥ अथ चतुर्थे श्रतदेवी प्रशंसति हिमकरकरहारनीहारहीराट्टहासो छलत्क्षीरनीराकर-स्फारडिंडीरपिण्डप्रकाण्डस्फुरत्पाडिमाडम्बरोद्दण्ड-देहद्युतिस्तोमविस्तारिशंखच्छटा। धवलितसकलाशिलाकीतलाकुण्डलालीढगण्डस्थला हारसंचारणाहारिवक्षःस्थलानूपुरारावसंराविदिङमण्डलाहंसवंशावतंसाविरोहोज्वला विनमदमरसुन्दरी कण्ठपीठीलुठत्तारहारामलाम्लसंक्रान्त पादाम्बुजव्याजनिनिसंदर्शिनस्वान्त-विधान्त-सेतातिहेवाकसंसारभावोद्भवा। अवनहितकरं परं-धाम सौवं प्रसव प्रधान्ममषिघवन्धं बिभिन्द्यान्मणीमालिका-पुस्तिकाकच्छपी नीररुदशस्तहस्ता विहस्ता सदा-सारा शारदा ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55