Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
(३९) ॥ ८॥ तथा रो वह्निस्तस्माद् दयते रक्षतीति रदा ॥९॥ असदीप्त्यादानयोरिति धातुपाठोक्तेः । असनं प्रासः सन् प्रशस्य प्रादीप्तियेषां ते सदासा ॥ १० ॥ सत्कान्तयः प्रा-समन्तात् रदा. दन्ता यस्याः सा सदा सारदा ॥ ११ ॥ अथ-सदा असां-अलक्ष्मी रदति-विलिखति अपनयतीति असारदा ॥ १२॥ अथ-सन विद्यमान प्रासो धनुर्यस्य, लज्जाधपलक्षण चैतत् तत् सदा 'सं । प्रारं-परिवृन्दं द्यति-छिनत्तीति, दो 'अवखण्डने 'सद्विद्यमाने सत्येव, प्रशस्तावित्तासाधुषु इत्यनेकार्थोक्तेः' ॥१३॥ अथसदा नित्यं सालक्ष्मीस्तस्या प्रार:-प्राप्तिस्तं ददातीति सारदा १४ ॥ तद्ध्यानविशेषस्थ लक्ष्मीदायकत्वादिति । अर्थचतुदशकं चेतश्चमत्कारकमावि वितं । एवमन्येप्यर्थाः सुधिया (स्वधिया यथा सम्भवमभ्यूह्याः। अत्र च भुवनहित इति पदेन कविना स्वाभिधानमसूचि । श्रीमत्खरतरगच्छीय श्रीभुवनहिताचार्येणेयं दण्डकस्तुतिः कृतेति तात्पर्य ॥
इति दण्डकस्तुतिव्याख्या ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 50 51 52 53 54 55