Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
(२५) माना:-प्राणा: प्राणिनो येन, धर्मधर्मिणोरमेदोपचारात् स त. था,ततो विशेषणद्वयंकर्मधारयः ।पुनः कीदृशं? दितः-खण्डि. त:-अनन्दितान:-असमृद्धिविस्तारो येन स तं दितानन्दितानम् ॥ ३॥
'महावा.' मह-पूजयेति प्राक्संबद्धम् , वामः-कन्दों हावी-मुखविकारः, वामश्च हावश्च वामहावी, न विद्यते वामहावौ यस्य स तथा, 'वामः-कामे सव्ये पयोधरे उमानाथेप्रति. कुले' इति हैमानेकार्थवचनात् , अामान्-रोगान् हन्तीति आमहः, अवतीति अवः, आ-समन्तान्महती-योजनगामिनी बाग्-वाणी यस्य सः, न विद्यते तारं-रूप्यं सर्वपरिग्रहोपलक्षणं यस्य स तथा, ततो विशेषणपश्वकर्मधारयः तं तथा। पुनः कीदृशम् ? गतोऽरङ्गो यस्याः सा गतारंगा-यातालक्ष्मीः तीर्थकृत्संबन्धिनी तया राजते यः स तं गतारङ्गतारं, गत-सानं तस्य प्रार:-प्रीतिर्यस्य स तम् , ये गत्यर्थास्ते प्राप्त्यर्था ज्ञानार्थाश्च इत्युके, मथवा गायन्तीति गा-भगवद्गुणगातारस्तान् तारयतीति स तं गतारम् । पुनः कीदृशं ? समं-सर्व आयासं-भवभ्रमणोद्भूतं प्रयासं मीनाति-विध्वंसयतीति समायासमायः, असमः-असदृशः अयो-भाग्यं यस्य स असमायः, असमायामो-निर्मायशोभो वेशो-नेपथ्यं यस्य सः असमायाभवेशः, वेशो वेश्यागृहे नेपथ्ये च इति हैमानेकार्थोक्तः, ततः पदत्रयंकर्मधारये तं, भवे इति प्राग्व्याख्यातम् ; शं सुखं तस्य भवः-उत्पत्तिर्यस्मात्स शम्भवः, स चासौ ईशश्च-स्वामी शंभवेशस्तम् । पुनः कीदृशं ? भवा-शिवस्तद्वत् ई कामं श्यतिविनाशयतीति भवेशस्तम् ॥ ४॥ क्षमारक्ष मारक्षमा रक्षमार!,
प्रभाव प्रभावप्रभाव प्रभाव ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55