Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 40
________________ ( २७ ) व्याख्या-'इत्थं मये-ति । इत्थम्-अमुना प्रकारेण मया विहितं कृतं ते तव स्तोत्रं-स्तवनं हे पाचप्रभो! सातं मुखं वितनोतु-विस्तारयतु । किम्भूतं स्तोत्रं ? पवित्रयम-निदोषयमकालङ्कारबद्धकाव्यैः, हितं हितकारि । परमया उत्कृष्टया रम.. या सक्षम्या प्रधान! इत्यादीनि संबोधनान्तानि श्रीपार्श्वनाथस्य ! विशेषणानि ज्ञेयानि । त्रिभुवने जगत्त्रये अद्भुता अत्युत्कटा पमा रूपश्रीर्यस्य स त्रिभुवनाद्भुतपनस्तदामन्त्रणं क्रियते हे त्रिभुवनाद्भुतपन्न ! राजत् शोभमानं यदिन्दीवरं नीलकमलं तेन सहर विर्यस्या साईडशी तनुर्यस्य स, राजदिन्दीवरच्छवितनुस्तदामंत्रणं क्रियते-हे राजदिन्दीवरच्छवितनो! कधिना निजमतिचतुरतया 'पद्मराज, इति खनाम सूचितम् ॥ ६॥ इति श्रीखरतरगच्छाधिराजश्रीमच्छी श्रीजिनहंससरिसूरीश्वर- . शिष्य श्रीपुण्यसागरमहोपाध्यायश्रीपञराजोपनिर्मिता . स्वोपक्षश्रीपार्श्वजिनयमकस्तववृत्तिः समाता विनिर्वाच्यमानाचिरंनन्दतात् श्रेयः॥ उपाध्याय श्रीपद्मराजगणिनामन्तेवासी विद्वजनवरिष्ट पंडितश्रीकल्याणकलशगणि सुन्दराणां शिष्योपाध्याय श्रीमानन्दविजयगणिपुङ्गवानामन्तिषदाचनाचार्य श्रीमुखहर्षगणिवराणां शैक्षपंडितप्रवर नयविमलगशिनां सतीर्थेन भुवननन्दनगणिनाऽदः स्तवनं लिखितम् । संवति १७४१ प्रवर्त्तमाने चैत्रवदिपच्छे १४ वारसोमे श्रीडेलाणामध्ये श्रीखरतरगच्छे श्रीमच्छी श्रीजिनचन्द्रसूरि तशिष्य पं रित जैतचीनिखितं ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55