Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
(३०) या-लीलया यो दलीकारो-भञ्जनं तत्र कुम्भीशवत्-गजेन्द्रवत् सारेण-बलेन अद्भुता-आश्चर्यकारिणी, कलाके लिकेलीसमारम्भरम्भामहास्तम्भहेलादलीकारकुम्भीशलाराद्भुता।पुनःकिभूता जिनपति विततिःनता नम्रीभूता याःसुरपतिकोटय इन्द्राणां चतुःषष्टिसंख्यत्वेऽपि ज्योतिष्केन्द्राणां चन्द्रसूर्याणामसंख्यातत्वविवक्षयाऽदोषात्, इन्द्रकोटयस्तासां कोटीराणि-मुकुटानि तेषां कोटीतटीषु-अग्रभागेषु श्लिष्टानि-सम्बद्धानि पुष्टप्रकृष्टद्यतिमिः-पीवरप्रवरकान्तिभिः द्योतिता-आशाननानि च दिङमुखानि आकाशसर्वावकाशप्रदेशाश्व गगनसर्वांतराल प्रदेशा प्राशाननाकाशसर्वावकाश प्रदेशा यैस्तानि उल्लसन्नीलपीतारुणश्यामवर्णेराव्यानि समृद्धानि यानि रत्नानि-इन्द्रनीलादीनि तेषामावली-श्रेणिस्तस्याः प्रसृमराः-प्रसरणशीला ये करवारा:-किरणकलापास्तेषां विस्तार आभोगः स एव, निर्मेरंनिर्मर्यादं प्रभूतं नीरं-जल तस्य अन्तरा-मध्यभागे नीरजन्मेन्दिराया:-पद्मशोभायाः सार:-श्रेष्ठो यः सम्भारः समूहस्तद्वत्सार उचितोऽनुकारप्रकार प्रायम्यविधि येषां ते तथा, तथाविधानां क्रमाणां-चरणानां न्यासेन-निक्षेपेण पावित्र्यपात्रीकृता-नैर्मल्यास्पदीकृता अनार्या-म्लेच्छभूमिःवर्या-प्रघाना श्रार्यभूमण्डली च-आर्यदेशभूमियया सा । नतसुरपति०। आर्यानार्यदेशेषु भगवद्विहारस्यास्खलिततया सम्भवात् । पुनः किंभूता जिनपतिविततिः-बहुलतिमिरराशेः प्रचुराज्ञानपटलस्य निर्नाशो यस्याः। प्राठान्तरे तस्य वा निर्नाशीति, केवलज्ञान'विशेषणं । अथवा बहुलतिमिरराशिनि शी प्रभूततमःस्तोमविध्वंसी यो भासामधीशः सूर्यस्तस्यांशुसन्दोहः कर प्रकरस्तेन संकाशं समानं सत्प्रधानं सत्यं वा यत्केवलज्ञानं तेन संलोकितं सम्यग्दृष्टं अलोकलोकयोः स्वरूपं यया साबहुलतिमिर०॥ भासामधीश इत्यत्र वारांनिध्यादिशब्दषषष्ठ यलुक् । पुनः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55