Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 41
________________ खरतरगच्छीय श्री जिनभुवनहिताचार्य प्रणीता दंडकमया वाचनाचार्य श्री पद्मराज निर्मिता--सवृत्तिका卐 जिन-स्तुतिः।) प्रणयविनयपूतस्वांतकांतप्रभूत, क्षितिपति पुरुहूत श्रेणिभिर्योभिनूतः । शिवपथरथसूतस्तात्सकल्पद्रभूतः, सततमनभिभूतः श्रेयसे नाभिस्तः ॥ १॥ भुवनहित सूरि विरचित रुचिर-गुणोइंड दण्डक स्तुत्याः। व्याख्या विदधामि गुरोः, प्रसादतो मुग्धबोधार्थम् ॥२॥ इह दंडकस्तुतिप्रारंभे । पूर्व दंडक परिपाटी प्रदर्शयते । तथाहि-षविंशत्यक्षराछंदस उपरि चंड वृष्ण्यादयो दंडकास्तावद्भवंति यावदेको न सहनाक्षरः पादः, यदुक्तं छंदोवृत्ती एकोनमहस्ताक्षर-पर्यंता दंड कांहयः प्रोक्ताः। वर्णत्रिकगणवृद्ध्या, न द्वितयाद्या महामतिमिः ॥१॥ अत्र स्तुतौ तु संग्रामनामा दंडकः। तत्र प्रतिचरणं सप्तपंचाशदक्षराणि ५७, तत्रादौ नगण द्वयं ततः सप्तदश रगणा भवंतीति । चतुः पद्यात्मिका च स्तुतिस्तत्राभिधेयं यथा-प्रथमे पद्ये एकादि सर्व जिनस्तवनं । द्वितीये सर्वक्षेत्रकालादि भावितीर्थकृतवर्णनं । तृतीये सिद्धान्तस्तुतिः । चतुर्थे शासन श्रतदेवतादि स्तवन मिति । अतः प्रथमे दंडके चतुर्विशति जिनान स्तौति। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55