Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 35
________________ श्री : वाचनाचार्य श्रीपद्मराजगणिनिर्मित-स्वोपज्ञ वृत्तिसुशोभितयमकमयम्श्रीपार्श्वनाथ-लघु-स्तोत्रम् । (भुजङ्गप्रयात छन्दः) समानो ! समानोऽसमानो समानों , महेला महेला महेला महेला । सिताराऽसितारासितारासितारावधीरावधीरावधी रावधीरा ॥१॥ गमाभागमाभागमाभागमाभागमीरो गमीरोगमी रोगमीरो। गवीरा गवीरागवीरागवीराऽसुधा मासुधामा सुधामासुधामा ॥२॥ युगलकम् । व्याख्या-समानो, गमामा, इत्यादि वृत्तद्वयेन संबन्धः। हे पार्श्वनाथ ! त्वं मा-मां अव-रक्ष । किम्भूतस्त्वम् ? समेषुसाधुषु आ-समन्तात् नुः-स्तुतिर्यस्य स तदामंत्रणं हे समानो!। पुनः किम्भूतः ? सह मानेन-पूजया वर्तते यः सा समानः । पुनः कीहक् ? न समानः असमानः असहशः, अथवा असमानः शोभमानो गुणैरिति शेषः, मस दीप्त्यावानयोःरति धातुपाठवचनात् । पुनः कीदृशः? समानः-सगर्वः तनिषेधादसमानः-गवरहित इत्यर्थः। पुनः कीदृशः? महेलेति-महती स्त्री मामा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55