Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
प्रशस्तिः । खरतरगणे नवांगी-वृत्ति कृता-मभयदेवसीयां। वंशे क्रमादभूवन् , श्रीमजिनहंससीन्द्राः॥१॥ तेषां शिष्य वरिष्ठाः, समग्र-समयार्थ निष्ककषपाः । श्रीपुण्यसागर महो-पाध्याया जज्ञिरे विज्ञा॥२॥ तेषां शिष्यो विवृत्ति, वाचकवर-पराज-गणिरकरोत् । भावारिवारणांतिम, चरणनिबद्ध स्तवस्यैतां ॥३॥ प्रह करण दर्शनेन्दु (१६५९) प्रमितेन्दे चाश्विनासित दशम्यां। श्रीजेसलमेरुपुरे, श्रीमज्जिनचन्द्रगुरु राज्ये ॥४॥ अत्र यदुक्तमयुक्तं, मतिमांद्यादनुपयोगतश्चापि । तच्छोध्यं धीमद्भिः, प्रसादविशदाशयः
___ श्रीरस्तु ।
अग्न्यभ्रशून्ययुग-विक्रमवर्ष-राज्ये,
शुभ्राचिने स्मरतिथौ कुजवासरे च । कोटापुरे विनयसागर साधुना हि,
शिष्ट्योपकारि सुगुरोः प्रतिलेखितेयं ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55